पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
xii

 तृतीये चाधिकरणे ओजःप्रसादादयः काव्यशोभायाः कर्तारो दश गुणाः शब्दार्थाश्रिता निरूपिताः । “काव्यशोभाकरान्धर्मानलंकारान्प्रचक्षते' इत्याचार्यदण्डिमतमनभिनन्दतेव वामनेन 'काव्यशोभायाः कर्तारो धर्मा गुणाः' 'तदतिशयहेतवस्त्वलंकाराः' इति तयोर्विवेकः प्रदर्शितः । मम्मटादयस्तु 'ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः । उत्कर्षहेतुवस्ते स्युरचलस्थितयो गुणाः' - उपकुर्वन्ति तं सन्तं येऽङ्गद्वारेण जातुचित् । हारादिवदलंकारास्तेऽनु- प्रासोपमादयः' इत्याहुः । आचार्यदण्डिनेव वामनेनापि दशैव गुणा अङ्गीकृताः । भरतेनापि दशैव ते स्वीकृताः । प्रकाशकारादयस्तु केषांचिद्गुणानां दोषाभावत्वमभ्युपेत्य, 'माधुर्योजःप्रसादाख्यास्त्रयस्ते न पुनर्दश' इत्यातिष्ठन्ते । सति चैवं वैपरीत्यं विनिगमकाभावश्च कुतो न स्यादिति त एते प्रष्टव्या भव- न्ति । दोषगुणविवेचकाभ्यां चैताभ्यां द्वितीयतृतीयाभ्यामधिकरणाभ्यां कीदृशीं कोटिमधिरूढः पूर्वेषामाचार्याणां विमर्शविभव इति ननु नव्यशिक्षितैरवश्यमिद- मालोचनापथमधिरोपणीयम् ॥

 चतुर्थे त्वधिकरणे प्रथमतः शब्दालंकारविचारः, पश्चादुपमाविचार , परस्ताच्च उपमाप्रपञ्चविचारः कृतः । शब्दालंकारौ च यमकानुप्रासौ द्वावेव निरू- पितौ । अर्वाचीनैस्तु वक्रोक्तिपुनरुक्तवदाभासानुप्रासयमकश्लेषचित्राण्यपि शब्दालंकारतया प्रकाशितानि । भरतस्तु यमक्रमेकमेव स्वयमाद्रियते । अर्थालंकारनिरूपणावसरे च सर्वेऽप्यालंकारिका उपमामेवादौ निरूपयन्ति । उपमायाः प्रकृतित्वादुपजीव्यत्वात्तन्निरूपणमेव प्रथमतः सांप्रतमिति उपमैका शैलूषी-' इत्यादि लिखन्तः समर्थयन्ते व्याख्यातारः । प्रदर्शयन्ति च ते प्रायः सर्वेष्वपि अलंकारेषु उपमाया अनुगममुदाहरणमुखेन । वयं पुनर्बहुधा श्राम्यन्तोऽपि विभावनाविरोधाभासादिषु बहुषु अलंकारेषु उपमानुगममपश्यन्त उपमाया. प्रकृतित्वं प्रायोवादेनेति ब्रूमः । इदमत्र वक्तव्यमस्माकमाभाति- आस्तां नाम शास्त्रीयसंप्रदायानुसारेण अलंकाराणां काव्यशरीरभूषकत्वप्रयोजनाभ्युपगमनिर्बन्धः। एतदेव पुनरलंकारयोजनस्य परमं प्रयोजनम् --- यद्वक्तव्यार्थस्य स्फुटप्रतीत्या श्रोतुर्मनसि दृढं संलगनम् । निर्विवादमेवेदमभ्युपगम्यते हृदयालुभिर्विद्वद्भिर्भा- षान्तरेष्वलंकारप्रयोगस्य प्रयोजनम् । अस्य च फलस्य स्वप्रयोगेण सुविशदं 1, नाट्यशास्त्रे षोडशे अध्याये ९२. पद्यूं दृश्यताम् ।