पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१ अध्यायः]
काव्यालकारः ।

काव्यकरणे प्रयोजनाप्रमेयतामाह
कियदथवा वच्मि यतो गुरुगुणमणिसागरस्य काव्यस्य ।
कः खलु निखिलं कलयत्यलमलघुयशोनिदानस्य ॥ ११ ॥

कियदिति । कियदथ वा भण्यते । यतो यथा सागरे मणीनामानन्त्यमेवं काव्ये गुणा नामपीति तात्पर्यम् । खलुर्निश्चये । एवं प्रयोजनानन्त्ये सति कृत्यमाह-

तदिति पुरुषार्थसिद्धिं साधुविधास्यद्भिरविकलां कुशलैः ।
अधिगतसकलज्ञेयैः कर्तव्यं काव्यममलमलम् ॥ १२ ॥

तदिति । तस्मात्पुरुषार्थसिद्धिं पूर्णा चिकीर्युभिः काव्यं कर्तव्यम् । कीदृशैः । अधि गतसकलज्ञयैः । न त्वनीदृशामपि काव्यकरणं संभवतीत्याह-अलममलम् । सनिर्म लकरणेऽन्येपामसामर्थ्यमित्यभिप्रायः ॥ ननु ज्ञातसकलज्ञेयस्य तत्वादेव पुरुषार्थसिद्धिर्भविष्यति, किं काव्यकरणेनेत्याह-

फलमिदमेव हि विदुषां शुचिपदवाक्यप्रमाणशास्त्रेभ्यः ।
यत्संस्कारो वाचां वाचश्च सुचारुकाव्यफला: ॥ १३ ।।

फलमिति । हि यस्माज्जानतामिदमेव ज्ञानफलं यच्छुचिपदवाक्यप्रमाणशास्त्रेभ्यो विशदव्याकरणतर्कग्रन्थेभ्यः सकाशात्संस्कारो वाचाम् । ननु वाक्संस्कारस्यापि किं फलमित्याह-वाचश्च सुचारुकाव्यफलाः । चः समुच्चये । सुन्दरकाव्यकरणमेव वा क्संस्कारस्य फलमित्यर्थः ।। यथा च काव्यं चारु भवति, यथा च चारु कर्तुं ज्ञायते तथाह-

तस्यासारनिरासात्सारग्रहणाञ्च चारुणः करणे ।
त्रितयमिदं व्याप्रियते शक्तिर्व्युत्पत्तिरभ्यासः ॥ १४ ॥

तस्येति । तस्य काव्यस्यासारनिरासादसमर्थादिवक्ष्यमाणदोषत्यागातू, तथा सारग्रह णाद्वक्रोक्तिवास्तवाद्यलंकारयोगाद्धेतोः, चारुत्वगुणोपेतस्य करणे त्रितयमिदं शक्तिव्यु त्पत्यभ्यासलक्षणं व्याप्रियते । तस्य तत्र व्यापार इत्यर्थः । तथा च दण्डी–‘नैसर्गिकी }} च प्रतिभा श्रुतं च बहु निर्मलम् । अमन्दाश्चाभियोगोऽस्याः कारणं काव्यसंपदः ॥’ तत्र । शक्त्या शब्दार्थो मनसि संनिधीयेते । तयोः सारासारग्रहणनिरासी व्युत्पत्त्या क्रियेते । अभ्यासेन शक्तरुत्कर्ष आधीयत इति शक्त्यादिव्यापारः । असारनिरासात्सारग्रहणादिति च पदद्वयोपादानमुभययोगेन चारुत्वमिति ख्यापनार्थम् । तत्राप्यसारस्य प्रागुपन्यासः । तभिरासस्य प्राधान्यख्यापनार्थः । सकलालंकारयुक्तमपि हि काव्यमेकेनापि दोषेण दुष्येत अलंकृतं वधूवदनं काणेनेव चक्षुषा । उक्त च [दण्डिना]-तदल्पमपि नोपेक्ष्यं काव्ये | दुष्ट कथंचन । स्याद्वपुः सुन्दरमपि श्वित्रेणैकेन दुर्भगम्' ।।