पृष्ठम्:काव्यरत्नम्.pdf/६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४२
काव्यरले

तदा ऋभूणामुभयी घटा घटैः
 पयांसि नेतुं घटिता प्रयत्नतः ।
सुमेरुचूलादि सुधार्णवावधि
 प्रबद्धनीलो(त्प? प) लतीर्थपद्धतिः॥ ११ ॥

बभुर्व्रजन्तो मणिकुम्भधारिणः
 सुधाशिनः पाण्डुवनात् पयोवनम् ।
जिनेन्द्रभक्त्या जलनीतये स्वयं
 प्रवृत्तपत्राङ्गसुरद्रुमा इव ॥ १२ ॥

भुवा च भीत्या भिदुरात्मकं सुराः
 स्वभावतो व्द्यक्षमुखैर्विवर्जितम् ।
विशालमाद्यन्तविदूरमद्भुतं
 गभीरमापुरत्वरया पयोनिधिम् ॥ १३ ॥

निपीड्य लक्ष्मीमपहृत्य चक्रिरे
 ठकाः स्वकं जीवनमात्रशेषकम् ।
अपीदमायान्त्यपहर्तुमित्यगा-
 दपांनिधिर्वेपथुमूर्मिभिर्न तु ॥ १४ ।।

मरुत्सु कुम्भान् युगपत् क्षिपत्स्वलं
 जलाय संक्षोभामिषेण सागरः ।
जिनोत्सवार्होऽहमभूवमित्यभू-
 न्मुदा समुन्मेषित एष केवलम् ॥ १५ ॥

विनिन्युरेकं मुखयोजनं घटै-
 र्दधद्भिरष्टादश योजनानि च ।


१. 'इतीद', २. 'डोदरयो' ख. पाठः,