पृष्ठम्:काव्यरत्नम्.pdf/५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४१
षष्ठः सर्गः।

यथा निमज्जद्वनिताङ्गकुङ्कुम-
 द्रवैर्जलौधो यमुनात्रिमार्गयोः ॥५॥

बभौ नगेन्द्रः प्रभुपीठपाण्डुक-
 प्रभावितानैः परितस्तिरोहितः ।
यथैव तापात्ययसान्ध्यशारदै-
 र्घनाघनौधैर्युगपत् समावृतः ॥ ६ ॥

अथेन्द्रवाचा मणिदण्डभृद् विभुं
 देद्दक्षयोपव्रजतो मुहुर्मुहुः ।
धनी दिगीशान् सपरिच्छदान् हठा-
 निजे निजेऽस्थापयदाशु धामनि ॥ ७ ॥

जिनाभिषेकाय सुराङ्गनाजनं
 सुरप्रतानं सुरनायकानपि ।
अशेषकृत्यं जिनभक्त्तिभात्रितान्
 यथाईमग्राहयदेष कृत्यवित् ॥ ८ ॥

अनन्तरं दक्षिणवामभागयो-
 र्जिनस्य पूर्वाभिमुखस्य सुस्थिते ।
शचीपतीशानपती ससम्भ्रमौ
 निजासने सम्मुखमध्यरोहताम् ॥ ९ ॥

अनेकतीर्थोपहतैरथाम्बुभि-
 र्घटोद्धृतैः स्नापयितुं जिनार्भकम् ।
यदारभेते स्म मुदा सुरानक-
 स्तदाप्सरोगीतरवाप्तदिक्तटम्॥१०॥