पृष्ठम्:काव्यरत्नम्.pdf/५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४०
काव्यरले

प्राप्तोऽष्टमीन्दुरिव पाण्डुवनं शिलैषा
 प्रादात् सुरेन्द्रनयनोत्पलषण्डहर्षम् ॥ ४२ ॥

इत्यर्हद्दासकृतौ काव्यरत्ने भगवन्मन्दरानयनवर्णनो नाम

  पञ्चमः सर्गः

  अथ षष्ठः सर्गः।

अथामरेन्द्रेण गजेन्द्रतो जिनः
 संनीयमानः प्रति पाण्डुकं महत् ।
निराकृतोग्रो मधुनेव मन्मथो
 नितम्बमुच्चैः शुशुभे हराचलात् ॥ १॥

 नगेन्द्रफालस्थलबहपट्टिका-
शिलोपरि स्थापित एष जिष्णुना ।
 जिनार्भकः प्रोतपुरन्दरोपल-
स्फुरन्मनीषामपुषद् दिवौकसाम् ॥ २ ॥

 तरङ्गितज्योतिषि तच्छिलातले
सरोजरागद्विपवैरिविष्टरे ।
 तरङ्गिताम्बौ त्रिदिवौकसां सर-
स्यलिर्यथा कोकनदेऽशुभद् विभुः॥ ३ ॥

 जिनेश्वरः पाण्डुशिलाप्रमान्तरे
रराज माणिक्यमयासने स्थितः ।
 हरिर्यथा विद्रुमरागरञ्जिते
फणीन्द्रभोगे कलशार्णवान्तरे ॥४॥

 जिनेन्द्रपाड्डोर्मणिपीठरश्मिभिः
प्रवेणितः कान्तिरयो व्यराजत ।