पृष्ठम्:काव्यरत्नम्.pdf/५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३९
पञ्चमः सर्गः ।

अगाह्यतः पाण्डुवनं समन्ता-
 दुपर्यटन्त्या सुरसेनयाद्रेः ।
सजीवचित्राङ्कितमन्दवायु-
 चलोत्तरीयश्रियमावहन्त्या ॥ ३७ ॥

अनीकिनीमत्र वने समस्तां
 सुरद्रुमच्छायसुखे यथार्हम् ।
निवेशयन् पाण्डुशिलामवाप
 पूर्वोत्तरस्यां दिशि तस्य जिष्णुः ॥ ३८ ॥

शतार्धमष्टौ शतमुज्ज्वलाया
 विशालतामुन्नतिमायतिं च ।
क्रमेण यस्याः खलु योजनानि
 वदन्ति सर्वज्ञजिनेन्द्रपादाः ॥ ३९ ।।

आद्यद्विकल्पेशपरार्ध्यपीठ-
 मध्यस्थजैनासनरम्यमध्या ।
सतोरणा रत्नमयाञ्चला या
 समङ्गला शुक्त्तिसमाकृतिश्च ॥ ४० ॥

या चाबभासेऽमरकल्पितेन
 महाभिषेकोत्सवमण्डपेन ।
ज्वलन्मणिस्तम्भसहस्रमुक्त्ता-
 वितानचित्रध्वजभूषितेन ॥४१॥

अभ्रेऽवलम्बरहिते सुचिरं सुमेरु-
 क्ष्माभृत्प्रदक्षिणकृतिश्रमभारशान्त्यै ।