पृष्ठम्:काव्यरत्नम्.pdf/४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२७
चतुर्थः सर्गः।

बभुः स्त्रियस्तं निहतान्धकारं
नवोदितं विश्वजनैकमित्रम् ।
विलोकयन्त्यः सरसीव सौधे
फुल्लाक्षिपद्मा इव पुष्करिण्यः ।। १७ ॥

गृहान्तराले शशिकान्तभित्ति-
 विषैव निर्वान्ततमःप्रपञ्चे ।
सुराङ्गना कापि तदा प्रदीपा-
 नबोधयत् केवलमङ्गलार्थम् ॥ १८ ॥

हतान्धकारेऽपि शिशुप्रभावाद्
 गृहोदरे तद्द्युतिपूर्णमेतत्
अजानती काचन रत्नदीपा-
 नतिष्ठिपद् भक्तिभरेण मुग्धा ॥ १९ ।।

अरिष्टहर्म्यस्य सवज्रवेदे-
 बालाङ्गनीलद्युतिपूरितस्य ।
मध्ये विरेजुर्नवदीपमाला
 माला मणीनामिव वारिराशेः ॥ २०॥

कुमारजन्मादिमवार्तकर्त्रे
 कृताङ्गभूषो ह्यषितः क्षितीन्द्रः ।
विधूतपत्रोद्गतकोरकस्य
 विधामधान्नीपतरोर्मुहूर्तम् ॥ २१ ॥

गन्धाम्बुसिक्त्ता विरजाः पुरश्रीः
 श्रीखण्डपङ्केन विलिप्तदेहा ।


१. 'हि' क. पाठः,