पृष्ठम्:काव्यरत्नम्.pdf/३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२३
तृतीयः सर्गः।

देवाहिवासमणिराश्यनलैः प्रतीत-
 देवोरगागमगुणोद्गमकर्मदाहः ॥ २९ ॥

एवंविधस्तव भविष्यति तीर्थकर्ता
 पुत्रो जगच्चयविनेयजनैकमित्रम् ।
मर्त्यामरोरगखगप्रमदातिशायि-
 पुण्यातिशायनघनायितचारुमूर्ते ! ॥ ३०॥

एतन्निशम्य वचनं रुचितस्य देवी
 रोमाञ्चकञ्चुकितचञ्चुरगात्रयष्टिः ।
आकर्णितान्यभृतमञ्जुरवा वनान्ते
 माकन्दवल्लिरिव कोरकिता बभूव ॥ ३१ ॥

देवोऽथ पूर्वगदितस्त्रिदिवादुपेतो
 देव्या वपुः करिवपुर्वदनादविक्षत् ।
पक्षेऽपरे नभसि मासि तिथौ द्वितीये
 योगे शिवे श्रवसि भे विरतौ रजन्याः॥ ३२ ॥

विज्ञायासनकम्पतः सुरपतिस्तस्यावतारं प्रभोः
 स्वर्गादेत्य चतुर्विधैः सह सुरैरस्याम्बिकां कल्पजैः ।
आकल्पाम्बरगन्धमाल्यनिवहैरभ्यर्च्य नामं स्तबं
 गानं नर्तनमारचय्य जनकं चाहत्य भूयो गतः॥३३॥

इत्यर्हद्दासकृतौ काव्यरत्ने भगवद्गर्भावतरणवर्णनो नाम

   तृतीयः सर्गः ॥


१. क. पाठ:.