पृष्ठम्:काव्यरत्नम्.pdf/३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२२
काव्यरले

अम्भोनिधिं च हरिपीठविमानभोगि.
 स्थानानि रत्ननिकरं च विधूममग्निम् ॥ २३ ॥

स्वप्नेऽथ सा सदृशताप्रणयादिवेता-
 नेतान् गजेन्द्रगतिरात्तवृषाधिपत्वा ।
शातोदरी सविभवा सुकुमारगात्री
 चन्द्रानना सकलविष्टपसेव्यपादा ॥ २४ ॥

मीनेक्षणा घटकुचा ह्रदनिम्ननाभि-
 र्गाम्भीर्यपर्यवसितिः सुनितम्बपीठा।
मानोन्नता च कृतभोगिपतिप्रमोदा
 चेतस्विरत्नममला क्रमशो ददर्श ॥ २५॥

राज्ञी विबुध्य सुरवल्डभिकासुगीतैः
 कादम्बिनीकलकलैरिव केकिकान्ता ।
उत्थाय तल्पतलतः सुसमाप्य कृत्यं
 प्राभातिकं सपदि वल्लभमाससाद ॥ २६ ॥

अर्धासने प्रियनिवेशितवल्लभायै
 स्थित्वा क्षणं श्रुतिसुखं विनिवेदितायाः।
स्वप्नावलेरिति जगाद फलं कुचान्ते
 दन्तार्चिषा विरचयन्निव चर्चिकां सः ॥ २७ ॥

नागेन तुङ्गचरितो वृषतो वृषात्मा
 सिंहेन विक्रमधनो रमयाधिकश्रीः।
स्रग्भ्यां धृतश्च शिरसा शशिना क्लमच्छित्
 सूर्येण दीप्तिमहितो झषतः सुरूपः ॥ २८ ॥

कल्याणभाक् कलशतः सरसः सरस्तो
 गम्भीरधीरुदधिनासनतस्तदीशः ।