पृष्ठम्:काव्यरत्नम्.pdf/३३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७
तृतीया स्वर्ग:।

मुक्तागुणच्छायाभिषेण तन्व्या
 रसेन लावण्यमयेन पूर्णे ।
नाभिह्रदे नाथनिवेशितेन
 विलोचनेनालिभिषेण जज्ञे ॥ ३१ ॥

अमर्षणायाः श्रवणावतंस-
 मपाङ्गविद्युद्धिनिवर्तनेन ।
स्मरेण कोशादवकृष्यमाणं
 रथाङ्गमुर्वीपतिराशशङ्के ॥ ३२ ॥

रहस्सु वस्त्राहरणे प्रवृत्ता:
 सहासगर्जाः क्षितिपालवध्वाः ।
सकोपकन्दर्पधनुःप्रमुक्त्त -
 शरौघहुङ्काररवा इवाभु: ॥ ३३ ॥

इति किलाभिमतौ सुरदम्पति-.
 प्रतिमरूपकलागुणशालिनौ ।
विविधकेलिरसैः कृतसम्पदै:
 सफलतां युवताप्तुपनिन्यतु: ।। ३४ ॥

 इत्यर्हद्दासकृतौ काव्यरत्ने भगवत्पितृवर्णनो नाम
  द्वितीयः सर्ग:॥

  अथ तृतीया सर्गः

एषैकदा तु नवकल्पलतेव भूयो
 भूयः प्रपन्नऋतुकापि फलेन हीना !


१. 'किल स' क.पाठः,