पृष्ठम्:काव्यरत्नम्.pdf/३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६
काव्यरले

युवा स पुष्पायुधबाणकोण-
व्यधात् परं व्याकुलमानसोऽभूत् ॥ २५ ॥

कुलागते वर्ष्मणि दृष्टशौचे
 स मन्त्रिवर्गेऽर्पितराज्यभारः।
तया समं मन्मथशासनानि
 बभार भावातिमनोहराणि ॥ २६ ॥

अगायदेषा स ततान तान-
 मनृत्यदेषा स तताड तालम् ।
अवादयद् बल्लकिकामथैषा
 स वल्लकीवानुजगौ द्वितीया ॥ २७ ॥

सह प्रयातौ दयितौ वनान्तं
 सह प्रियौ केलिसरः प्रविष्टौ ।
सहाधिरूढौ रमणौ च दोलां
 सह स्थितौ सौधशिरस्सु कान्तौ ॥ २८ ॥

उरोजयोरणमदेन तन्व्याः
 कुतूहली यं मकरं लिलेख ।
विभावयामास स भावयोनेः
 स्थूलाग्रजाग्रन्मकरध्वजस्य ॥ २९ ॥

सखीसभायां चतुरङ्गकेलौ
 चुचुम्ब संरक्षितुमादृतस्य ।
हयस्य याच्ञाकपटेन कामी
 मुहुर्मुहुः स्मेरमुखीं कपोले ॥ ३० ॥


'र्ष ख. पाठः. २. 'सु' क. पाठः.