पृष्ठम्:काव्यरत्नम्.pdf/३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४
काव्यरत्ने

तत्काम्ययाद्यापि करोति लक्ष्मी-
 स्तपोऽम्बुमध्ये कमलासनस्था ॥ १४ ॥

निशाकरस्फेटनिभानि तन्व्या
 नखानि पादाङ्गुलिसङ्गतानि ।
जगज्जिगीषोर्मकरध्वजस्य
 प्रपेदिरे खेटकभल्लकत्वम् ॥ १५ ॥

स्वर्गापगारक्तसरोरुहाणां
 सजातमेतद्द्वयमित्यवैमि।
सुराङ्गनानां कथमन्यथा स्तां
 चिराय सेव्यौ चरणौ मृगाक्ष्याः ॥ १६ ॥

सपर्वरम्भासदृशोस्तदूर्वो:
 सजङ्घयोरङ्गजकाहला का ।
कियांश्व पञ्चायुधपृष्ठतूणः
 कियत्तरौ मन्मथदन्तिदन्तौ ।। १७ ।।

परिस्फुरत्काञ्चनकाञ्चिबन्धं
 निबद्धनीवीविलसद्दुकूलम् ।
कलत्रभारं कलिकायुधोऽस्या-
 श्चकार वास्त्रं किल चक्रयानम् ॥ १८ ॥

वलित्रयत्रासतरङ्गितेऽस्या
 विलग्नसौन्दर्यमहाम्बुराशौ ।
उपर्युदस्तस्तनशैलतर्क्यो
 रराज सेतुर्नवरोमराजिः॥ १९ ॥


१. 'यधस्त' क. पाठः.