पृष्ठम्:काव्यरत्नम्.pdf/२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३
द्वितीयः सर्गः

नेदं द्विषो यं यमगुः प्रदेशं
 तप्ता बभूवुः किमु तत्र तत्र ॥ ९ ॥

 यस्यासिधाराविनिपातभीता-
स्त्यजन्तु पद्माकरसङ्गमानि ।
 विमुक्तवन्तः किल राजहंसाः
स्वमुत्तराशाश्रितमानसं च ॥१०॥

 तेजोनले व्याप्तसमस्तकाष्ठे
तत्र स्थितिं कर्तुमशक्नुवानाः ।
 यस्यारयो वारिधिवासमापु-
र्नचेत् तथा के किल वारिमर्त्या: ॥ ११ ॥

उपायनाश्वेभखुरप्रहार-
 मदाम्बुनिम्नीकृतपूर्णमध्यम् ।
रत्नाङ्कणं यत्सदसो विशालं
 क्रीडासरोवद् विरराज लक्ष्म्याः ॥ १२ ॥

 प्राणेश्वरी तस्य बभूव राज्ञः
पद्मावती नाम नरेन्द्रकन्या ।
 ययाधिविन्नाजनि भूतधात्री
या चाधिविन्नाजनि भूरिलक्ष्म्या ॥ १३ ॥

लावण्यवाराशितराङ्गकल्प-
 लतां नृपस्त्रीमवलोक्य शङ्के ।


१. 'मन्ये' । ' ख. पाठः,