पृष्ठम्:काव्यरत्नम्.pdf/२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
काव्यरत्ने

पृथूनि यस्मिन् पुलिनानि रेजुः
 काञ्चीपदानीव नखाश्चितानि ॥ २६ ॥

तमोनिवासेषु वनेषु यस्य[१]
 मरन्दसा(र्द्रा ? न्द्रा)स्तरणेर्मयूखाः ।
स्फुरन्ति शाखान्तरलब्धमार्गाः
 कुन्ताः प्रयुक्ता इव शोणितार्द्र: ॥ २७ ॥

अभ्रंलिहाग्राणि वनानि यस्मि-
 न्नीयुर्ध्रुवं नाकतरुं निकर्तुम् ।
को दानवारिप्रतिपन्नवृत्तेः
 क्षमेत सङ्कल्पितदानगर्वम् ॥ २८ ॥

पाकावनम्राः कलमा यदीयाः
 पदावनम्रा इव मातृभक्त्या ।
आघ्रायमाणाः स्वशिरस्सु भान्ति
 विकासिपद्माननया धरित्र्या ॥ २९ ॥

विभान्ति सस्यान्तरितानि यस्मिन्
 हेमारविन्दानि मधूल्बणानि ।
आपाययन्त्या इव शालिपुत्रा-
 नात्तानि धात्र्या: करसेचनानि ॥ ३० ॥

यत्रेक्षुदण्डाः कुसुमाभिरामा
 वितन्वते पर्वचयाञ्चि[२]ताङ्गाः ।
मनोजराजस्य जगज्जिगीषो-
 रुच्चामरोड्डामरकुन्तलीलाम् ॥ ३१ ॥


  1. 'स्मिन् म',
  2. 'चि' ख. पाठः.