पृष्ठम्:काव्यरत्नम्.pdf/१८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
काव्यरत्ने

जगत् कृपाकोमलदृष्टिपातैः
 प्रभुः प्रसद्यान्मुनिसुव्रतो नः ॥ ४॥

त्रासादिदोषोज्झितमुद्धजातिं
 गुणान्वितं मौलिमणिं यथैव ।
वृत्तात्मकं भावलयाभिरामं
 कृतक्रियं मूर्ध्नि दधामि वीरम् ॥ ५ ॥

स्वार्थप्रकाशिद्युतयोऽशरीरा
 रत्नप्रदीपा इव मे वसन्तु ।
तमःप्रहाण्यै हृदि दीप्यमानाः
 कृताधिवासाः पवनान्तरेऽपि ॥ ६ ॥

निराकृतान्तस्तमसो निषेव्या
 दिगम्बरैः सन्ततवृत्तदेहाः ।
सुनिर्मलाः साधुसुधांशवो मे
 हरन्तु सन्तापमदृष्टपूर्वाः ॥ ७ ॥

रत्नत्रयात्मा सुचिराय धर्मः
 सार्थेन नाम्ना महितः स जीयात् ।
यो धारयत्यच्युतधाम्नि मग्ना-
 नुद्धृत्य सत्त्वान् भववारिराशेः ॥ ८॥

वीरादिव क्षीरनिधेः प्रवृत्ता
 सुधेव वाणी सुधिया कलश्या ।
विधृत्य नीता विबुधाधिपैर्मे
 निषेविता नित्यसुखाय भूयात् ॥ ९ ॥