पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/९७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाला।

पलायमानः संप्राप्तः स जवात्पितुराश्रमम् ।
अश्यागारं विशन्रुद्धः शूद्रेणाशौचदूषितः ॥ १२० ॥

दासस्पृष्टः स निःशौचः पतितः संभ्रमात्क्षितौ ।
रक्षः शूलहतः पश्चात्सहसा भस्मसादभूत् ।। १२१।।

अत्रान्तरे भरद्वाजः प्रविशन्निजमाश्रमम् ।
विध्वस्तच्छायमालोक्य सोद्वेगः समचिन्तयत् ॥ १२२ ॥

मम पुष्पफलादानप्रत्यावृत्तस्य वह्नयः।
सदोत्तिष्ठन्ति पुरतस्तेऽद्य किं निश्चला इव ॥ १२३ ॥

इति संचिन्त्य दृष्ट्वाग्रे भस्मीभूतं सुतं मुनिः ।
श्रुत्वा च दासकथितं वृत्तान्तं न्यपतद्भुवि ।। १२४ ॥

स लब्धसंज्ञः शनकैरवदद्वाष्पगद्गदम् ।
रैभ्योऽपि विद्वान्कालेन प्राप्नोतु स्वसुताद्वधम् ॥ १२५ ।।

हा पुत्र रक्षितेनापि क्षणक्षयनिपातिना ।
न जीवामि सदोषेण कायेनेव लया विना ॥ १२६ ॥

इत्युक्त्वा पुत्रशोकेन चितामिमविशन्मुनिः।
महत्स्वपि नवोत्सेकादभग्नप्रसराः शुचः ॥ १२७ ।।

अथ याते शनैः काले वृहद्युम्नस्य भूपतेः ।
याजकौ जग्मतुर्गेहमर्वावसुपरावसू ॥ १२८ ।।

प्रवृत्ते विधिवत्तस्य दीर्घसत्रे पृथुश्रियः ।
दानमानोदयः कोऽपि तयोर्याजकयोरभूत् ।। १२९ ॥

कदाचिद्दिन्हर्यन्तसंध्यायां निजमाश्रमम् ।
परावसुः समागच्छन्दृष्ट्वा पितरमग्रतः ॥ १३० ॥

कृष्णाजिनोत्तरासङ्गं दण्डेन मृगशङ्कया।
जघान शापविवशः स तेनाभूद्विचेतनः ॥ १३१ ।।

२. 'शूलेन' क-ग. ३. निश्चेष्टः क.

४. 'सोद्वेग क. १. 'क्रुद्धः' ख-ग. ५. 'तृष्णया ख-ग.