पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/९०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

८७ ३ विचारः दर्पदलनम् ।

न विवेकोचितां बुद्धिं न वैराग्यमयं मनः ।
संपादयति या पुंसां किं तया जडविद्यया ॥ ३६॥

शौचाशौचविवादेन त्यक्ता (१) श्रोत्रियता यया ।
मिथ्याभिमानयोगिन्या किं तया दम्भविद्यया ॥ ३७॥

परमात्सर्यशल्येन व्यथा संजायते यया ।
सुखनिद्रापहारिण्या किं तया शूलविद्यया ॥ ३८ ॥

परसूक्तापहारेण स्वसृभाषितवादिना ।
उत्कर्षः ख्याप्यते यस्याः किं तया चौरविद्यया ॥ ३९ ॥

अनभ्यासहतोत्साहा परेण परिभूयते ।
या लज्जाजननी जाड्यात्किं तया मन्दविद्यया ॥ ४०॥

लोभः प्रभूतवित्तस्य रागः प्रव्रजितस्य च ।
न यया शान्तिमायाति किं तयालीकविद्यया ॥४१॥

यया भूपतिमाश्रित्य परेषां गुणनिन्दकः ।
दानमानोन्नतिं हन्ति किं तया दोषविद्यया ॥ ४२ ॥

गृहे धाराधिरूढापि सभायां न प्रवर्तते ।।
प्रतिभाभङ्गसङ्गाद्या किं तया मूकविद्यया ॥ १३ ॥

चण्डं पिण्डार्थिनां द्वेषपिशुनाना शुनामिव ।
यया संजायते युद्धं किं तया वधविद्यया ॥४४॥

विस्मृता यावलिप्तस्य कण्ठे कृतगतागता ।
जीववृत्तिरिव क्षीणा किं तया मृतविद्यया ।। ४५ ॥

रसायनी जराजीर्णश्चिररोगी यया भिषक् ।
धातुवादी दरिद्रश्च किं तया हास्यविद्यया ॥ ४६॥

१. अयं. श्लोको ग-पुस्तके नास्ति. २. 'वादिनः' ख-ग. ३. 'प्राप्यते' क.

४. 'दारामिरूपापि' क. ५. 'भूढ' क. ६. अयं श्लोका ख-ग-पुस्तकयो स्ति. ७. अयं श्लोको ग-पुस्तके नास्ति, ८. 'धर्मवादी' क.