पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाला।

पराशयनवज्वरश्चरितचन्द्रबिम्बाम्बुदः
सदा समदचेतसां गुणविनाशहेतुर्मदः ॥४१॥

अनित्यतेयं यदि नित्यता स्यात्सर्वं न पाके विरसं यदि स्यात् ।
कुलार्थविद्यादिकृतोऽभिमानस्तदैष ते स्यान्न विडम्बनीयः ॥ ४२ ॥

अहं वादी विद्यापरिचयगुरुः सर्वविदुषा-
महं मानी वाणीप्रसरपरिपाकेन सुकविः ।
अहं लीलाहंसः कुवलयदृशां मानसचरः
करोत्यन्तः पुंसामिति मदपिशाचः परिचयम् ॥ ४३ ॥

लक्ष्मीः क्षणक्षयवती परिरक्षितापि
कायोऽप्यपायनिचयस्य निकाय एव ।
संभोगयोगसुखसंगतिरप्यतथ्या
मिथ्याभिमानकलनाधन एष शापः ।। ४४ ॥

इत्युक्तोऽप्यसकृत्पित्रा लीलामीलितलोचनः ।
स ययौ मत्तहस्तीव वेगादगणिताङ्कुशः ॥ ४५ ॥

पादेन क्षितिमालिखन्ति समदाः कोपोष्णनिःश्वासिन-
स्तिर्यग्जिह्मनिरीक्षणैर्विदधति भ्रूभङ्गभीमं मुखम् ।
सखेदाङ्गुलिकन्दलीनिकषणैस्ताम्यल्ललाटत्वचः
कम्पन्ते हितमन्त्रवादसमये भूताभिभूता इव ॥ १६ ॥

स कदाचिद्वराश्वेषु स्थितेषु जवकौतुकात् ।
प्रतस्थे खरमारुह्य वयस्यगृहमुत्सवे ॥ १७ ॥

तेन तीक्ष्णप्रतोदेन चोद्यमानः पुनः पुनः ।
खरस्तीव्रव्यथातोऽभूत्प्रक्षरत्क्षतजोक्षितः ।। ४८ ॥

स्रुताश्रुः कथितक्लेशः स्वस्वनोचितसंज्ञया ।
सोऽवदत्संमुखायातां गर्दभी जननी निजाम् ॥ १९ ॥

१. अर्थ पादः ख-पुस्तके त्रुटितः. २. 'हेलाहंसः' क. ३. 'सद्गतिः' ख. ४. हि --

तवादमन्त्र' क. ५. 'तासः' क, 'मुखानुः' ख. ६. 'स्वस्वरोचित' क.