पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/६६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

दरोदञ्चत्पञ्चद्रुमसुमचयो यच्चरणयो-
र्न सीम्नि स्थेमानं वहति सहसोन्नीत इतरैः ।
सुनासानां तासामपि शयपुटैश्चुम्बितरुचो
जयन्त्युर्वीजाते तव चरणपीठस्य चरणाः ॥ ९५ ॥

तपस्तप्तं पद्मैः पयसि गलितं केवलहिमे
दुरापा तत्प्राप्ता सुरपुरवधूपाणिपदवी ।
सुरद्रूणां पुष्पैरहह सहवासश्च विहितः
पुटीभूतैः स्पृष्टास्तदुपरि भवत्पीठचरणाः ।। ९६ ॥

श्रियो लीलाहर्म्यात्पदकमल उन्मीलति मना-
ङ्निमीलत्यालीनामुषसि करनालीकनिकरः ।
निमीला कीलालाशयशतदलैर्यत्कुवलयै-
र्द्रुतं मुक्ता युक्तं तदपि शशिकृत्यं विमृशताम् ॥ ९७ ।।

समस्तो विन्यस्तस्तव चरणयोः प्रेमरसिकै-
र्भैरोऽमूभ्यां मूल्योज्झितमणिनिषद्योपरि पुनः ।
तयात्मीयाम्नायाङ्घ्रिषु च त इमे दुर्वहतमं
पुमर्थानां भारं ददति नमतो मूर्धनि बलात् ।। ९८ ॥

अयः स्पर्शस्पर्शात्कनकमिव मुक्ताकवचितं
पदस्पर्शात्पीठं तव भवति माणिक्यमनघम् ।
विमुक्तं यन्मुक्तामयमिव पुनर्भाति स भव-
त्पदाभ्यां विश्लेषाद्धवलिमविशेषोऽस्य वरदे ॥ ९९ ।।

सहस्रेणाप्यक्ष्णां तव चरणयोर्वीक्षणविधा-
वतृप्तः संसद्यामिनरमणि दृक्संभवति ते।
महेन्द्रो मायामिः पुरुवपुरभूद्धृत्सु च वहं-
स्त्वदङ्घ्री संक्रान्तौ बहिरपि गिरां पश्यति बहिः ।। १००॥

१. दूरीकृतः. २. पुष्पार्पकभिन्नैः सेवकैः. ३. ताः कराञ्जलीकुर्वन्तीत्यर्थः, ४. सिं- हासनोपरि. ५. स्पर्शी नाम पाषाणविशेषो यत्स्पर्शाल्लोइस्य सुवर्णभावः. ६. सभायाम्। ७. इनः प्रभू रामः, ८. इन्द्रो नेत्ररूपो भवति. </poem>