पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शिवपादादिकेशान्तवर्णनस्तोत्रम् ।

वेणीसौभाग्यविस्मा पिततपनसुताचारुवेणीविलासा-
न्वाणीनिधूतवाणीकरतलविधृतोदारवीणाबिरावान् ।
एणीनेत्रान्तमङ्गीनिरसननिपुणापाङ्गकोणानुपासे
शोणान्प्राणानुदूढप्रतिनवसुषमाकन्दलानिन्दुमौलेः ॥ १२ ।।

मुक्तामाणिक्यजालैः परिकलितमहासालमालोकनीय
प्रत्युप्तानर्धरलैर्दिशि दिशि भवनैः कल्पितं दिक्पतीनाम् ।
उद्यानैरद्रिकन्यापरिजनवनितामाननीयैः परीतं
हृद्यं हृद्यस्तु नित्यं मम भुवनपतेर्धाम चन्द्रार्धमौलेः ॥ १३ ॥

स्तम्भैर्जम्भारिरत्नप्रेकरविरचितैः संभृतोपान्तभागं
शुम्भत्सोपानमार्ग शुचिमणिनिचयैर्गुम्फितानल्पशिल्पम् ।
कुम्भैः संपूर्णशोभं शिरसि सुघटितैः शातको म्भैरकम्पैः
शंभोः संभावनीयं सकलमुनिजनैः खस्तिदं स्यात्सदो नः ॥ १४ ॥

न्यस्तो मध्ये सभायाः परिसरविलसत्पादपीठाभिरामो
हृद्यः पादैश्चतुर्भिः कनकमणिमयैरुज्ज्वलैरुज्ज्वलात्मा ।
वासोरलेन केनाप्यधिकमृदुतरेणास्तृतो विस्तृतश्रीः
पीठः पीडाभरं नः शमयतु शिवयोः खैरसंवासयोग्यः ॥ १५ ॥

आसीनस्याधिपीठं त्रिजगदधिपतेरङ्ग्रिपीठानुषक्तौ
पाथोजामोगभाजौ परिमृदुलतरोल्लासिपमादिरेखौ ।
पातां पादावुभौ तौ नमदमरकिरीटोल्लसञ्चारुहीर-
श्रेणीशोणायमानोन्नतमखदशकोद्भासमानौ समानौ ॥ १६ ॥

यन्नादो वेदवाचां निगदति निखिलं लक्षणं पक्षिकेतु-
लक्ष्मीसंभोगसौख्यं विरचयति ययोश्चापरे रूपभेदे ।
शंभोः संभावनीये पदकमलसमासङ्गतस्तुङ्गशोभे
मङ्गल्यं नः समग्रं सकलसुखकरे नूपुरे पूरयेताम् ॥ १७ ॥

१. वेणी केशपाशो नदीप्रवाहश्च. २. 'प्रवरपरिन्वितैः' इति पाठः, ३. 'शुभं दीप्ती'. ४. 'शातदं' इति पाठः. ५. 'उच्चकैः' इति पाठः,