पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाला।
श्रीशंकराचार्यकृतं
शिवपादादिकेशान्तवर्णनस्तोत्रम् ।

कल्याणं वो विधत्तां कटकतटलसत्कल्पवाटीनिकुञ्ज-
क्रीडासंसक्तविद्याधरनिकरवधूगीतरुद्रावदानः ।
तारैर्हेरम्बनादैस्तरलितनिनदत्तारकारातिकेकी
कैलासः शर्वनिर्वृत्यभिजनकपदं सर्वदा पर्वतेन्द्रः ॥ १॥

यस्य प्राहुः स्वरूपं सकलदिविषदां सारसर्वस्वयोगमं
यस्येषुः शार्ङ्गधन्वा समजनि जगतां रक्षणे जागरूकः ।
मौर्वी दर्विकराणामपि च परिवृढः पूस्त्रयी सा च लक्ष्यमं
सोऽव्यादव्याजमस्मानशुभभिदनिशं नाकिनां श्रीपिनाकः ॥ २॥

आतङ्कावेगहारी सकलदिविषदामङ्घ्रिपद्माश्रयाणां
मातङ्गाद्युग्रदैत्यप्रकरतनुगलद्रक्तधाराक्तधारः ।
क्रूरः शूरायुधानामपि च परिभवं स्वीयभासा वितन्व-
न्घोराकारः कुठारो दृढतरदुरिताख्याटवीं पाटयेन्नः ॥ ३ ॥

कालारातेः कराग्रे कृतवसतिरुरःशाणशातो रिपूणां
काले काले कुलाद्रिप्रवरतनयया कल्पितस्नेहलेपः ।
पायाद्वः पावकार्चिःप्रसरसखमुखः पापहन्ता नितान्तं
शूल: श्रीपादसेवाभजनरसजुषां पालनैकान्तशीलः ॥ ४ ॥

देवस्याङ्काश्रयायाः कुलगिरिदुहितुर्नेत्रकोणप्रचार-
प्रस्तारानत्युदारान्धिपठिषुरिव यो नित्यमत्यादरेण ।
आधत्ते भङ्गितुङ्गैरनिशमवयवैरन्तरङ्ग समोदं
सोमापीडस्य सोऽयं प्रदिशतु कुशलं पाणिरङ्गः कुरङ्गः ॥ ५ ॥

१. 'रङ्गत्कुरङ्गः' इति पाठः.