पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रसरत्तहारः। कलयति कथामात्मविषयाम् । सखीषु मेरासु प्रथयति च वैलक्ष्यभसमं प्रिया प्रायेणास्ते हृदयनिहितातऋविधुरम् ॥' खदुर्नयाद्यथा---'दूराद्दवीयो धरणीधामं यस्खादकैयं तृणव- यधूनोत् । हन्ता सुबाहोरपि ताटकारिः स राजपुत्रो हृदि बाधते माम् ॥ अनया दिशान्य- दनुसतव्यम् । अथ मद:--- हर्षोत्कर्षों मदः पानात्स्खलदङ्गवचोगतिः । निद्रा हासोऽत्रं रुदितं ज्येष्ठमध्याधमादिषु ॥ यथा---'हावहारि हसितं वचनानां कौशलं इशिश विकार- विशेषाः । चक्रिरे भृशमृजोरपि वध्वाः कामिनेव तरुणेन मदेन ।' इत्यादि । अथासूया- 'परोत्कर्षाक्षमासूया गर्वदौर्जन्यमन्युजा । दोषोक्त्यवज्ञाभ्रुकुटिमन्युक्रोधेशितानि च ॥' गर्वजा यथा--'अर्थिले प्रकटीकृतेऽपि न फलप्राप्तिः प्रभोरप्युत गृह्यन्दाशरथिविरुद्धचरितो युक्तस्तया कन्यया । उत्कर्ष च परस्य मानयशसोर्विसंसनं चात्मनः स्त्रीरत्नं च जगत्पतिर्द- शमुखो दृप्तः कथं मृष्यते ॥ दौर्जन्यजा यथा-'यदि परगुणा न क्षम्यन्ते यतख गुणार्जने नहि परयशो निन्दान्याजैरलं परिमार्जितुम् । विरमसि न चेदिच्छाद्वेषप्रसत्तमनोरथो दिनकरकरान्पाणिच्छत्रैर्नुदश्रममेष्यसि ॥' मन्युजा ग्रथा-'पुरस्तन्व्या गोत्रस्खलनच- कितोऽहं नतमुखः प्रवृत्तो बैलक्ष्यात्किमपि लिखितुं दैवहतकः । स्फुटो रेखान्यासः कथमपि स तादृक्परिणतो गता येन व्या पुनरवयवैः सैव तरुणी ॥ ततश्चाभिज्ञाय स्फुरदरुणगण्डस्थलरुचा मनस्विन्या कोपप्रणयरभसाद्गद्गदगिरा । अहो चित्रं चित्रं स्फुट- मिति निगद्याश्रुकलुषं रुषा ब्रह्मानं मे शिरसि निहितो वामचरणः ॥ अथ श्रमः---- 'श्रमः खेदोऽध्वरल्यादेः स्वेदोऽस्मिन्मर्दनादयः। अध्वतो यथा---'अलसलुलितमुग्धा- न्यध्वसंपातखेदादविथिलपरिरम्भैर्दत्तसंवाहनानि । परिमृदितमृणालीदुर्बलान्यकानि खमुरसि मम कृता यत्र निद्रामवाप्ता ॥' रतिश्रमो यथा-'प्राप्य मन्मथरसादतिभूमि दुर्वहस्तनभराः सुरतस्य । शश्रमुः श्रमजलाईललाटश्लिष्टकेशमसितायतकेश्यः ॥' इत्या- द्युत्प्रेक्ष्यम् । अथ चिन्ता---'ध्यानं चित्तेहितानाप्तेः शून्यताश्वासतापकृत् ।' यथा--- 'पक्ष्मानप्रथिताश्रुबिन्दुनिकरैर्मुक्ताफलस्पर्धिभिः कुर्वत्या हरहासहारिहृदये हारावली- भूषणम् । बाले बालमृणालनालवलयालंकारकान्ते करे विन्यस्याननमायताक्षि सुकृती कोऽयं खया स्मयते ॥ यथा वा-'अस्तमितविषयसङ्गा मुकुलितनयनोत्पला बहुश्व- सिता । ध्यायति किमप्यलक्ष्यं बाला योगाभियुक्तेव ॥' अथ स्मृतिः-सदृशज्ञान- चिन्तायैः संस्कारः स्मृतिरत्र च । ज्ञानलेनावभासिन्या भ्रूसमुन्नयनादयः ॥' यथा--- 'मैनाकः किमयं रुणद्धि गगने मन्मार्गमव्याहतं शक्तिवस्य कुतः स वज्रपतनाद्भीतो महेन्द्रादपि । तायः सोऽपि समं निजेन विभुना जानाति वा रावण मां ज्ञातं स जटायुरेष जरसा क्लिष्टो वर्ष वाञ्छति ॥' यथा माधवः [मालतीमाधवे]-'ममें हि नाकनोपलम्भसंभावितात्मजन्मनः संस्कारस्यानवरतप्रबोधात्प्रतीयमानस्तद्विसदृशैः प्रत्ययान्तरैरतिरस्कृतप्रवाहः प्रियतमास्मृतिप्रत्ययोत्पत्तिसंतानस्तन्मयमिव करोसन्त- वृत्ति सारूप्यंतश्चैतन्यम् । 'लीनेव प्रतिबिम्बितेव लिखितेव-' इत्यादि । अथ वृतिः-'संतोषो ज्ञानशक्त्यादेतिरव्यमभोगकृत् ।' ज्ञानाद्यथा---'वयमिह परितुष्टा