रसरलहारः।
दूतीसंलापसंवलितलोचनमानसाभिः । अग्राहि भण्डनविधिविपरीतभूषाविन्यासहासित-
सखीजनमानाभिः ॥' भागवतेऽपि दशमस्कन्धे-'व्यत्यस्तवस्त्राभरणाः' इति ।
ललितम्-
सुकुमारतयाङ्गानां विन्यासो ललितं विदुः ।
'सुकुमारोऽविन्यासो मसृणो ललितं भवेत् ।' यथा-'सभ्रूभङ्गं करकिसलयावत-
नैरालपन्ती सा पश्यन्ती ललितललितं यौवनस्थाञ्चलेन । विन्यस्यन्ती वरणकमले
लीलया खैरपातैनिःसंगीतं प्रथमवयसा नर्तिता पकजाक्षी ।'
मदः-
मदो विकारः सौभाग्ययौवनायवलेपजः ।। ७४ ॥
विरु(ह)तम्-
वक्तव्यकालेऽप्यवचो बीडया विरु(ह)तं मतम् ।
'प्राप्तकालं न यद्रूयाद्रीडया विहृतं हि तत् ।' पादाङ्गुष्ठेन भूमि किसलयरुचिना
सापदेशं लिखन्ती भूयो भूयः क्षिपन्ती मयि सितशबले लोचने लोलतारे । वकं ह्रीन-
नमीषत्स्फुरदधरपुटं वाक्यगर्भ दधाना यन्मा नोवाच किंचित्स्थितमपि हृदये मानसं
तड्डुनोति ॥
तपनम्--
तपनं प्रियविच्छेदे स्मरावेगोत्थचेष्टितम् ॥ ७५ ।।
मौरध्यम्-
अज्ञानादिव संपृच्छा प्रतीतस्यापि वस्तुनः ।
दयितस्य पुरः प्रोक्तं मौग्ध्यं तत्तत्त्ववेदिभिः ॥ ७६ ।।
विक्षेपः--
भूषाणामधरचना वृथा विष्वगवेक्षणम् ।
रहस्याख्यानमीषच विक्षेपो दयितान्तिके ।। ७७ !!
रम्यवस्तुसमालोके लोलता स्यात्कुतूहलम् ।
यथा--रघुवंशे... 'करेण वातायनलम्वितेन स्पृष्टस्त्वया चण्डि कुतूहलिन्या । आमु-
स्वतीवाभरणं द्वितीयमुद्भिनविद्युद्लयो धनस्ते ॥ इति ।
हसितम्-
हसितं तु वृथा हासो यौवनोद्भेदसंभवः ॥ ७८ ॥
चकितम्-
कुतोऽपि दयितस्याने चकितं भयसंभ्रमः ।
पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/१३६
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
