पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रसरलहारः। दूतीसंलापसंवलितलोचनमानसाभिः । अग्राहि भण्डनविधिविपरीतभूषाविन्यासहासित- सखीजनमानाभिः ॥' भागवतेऽपि दशमस्कन्धे-'व्यत्यस्तवस्त्राभरणाः' इति । ललितम्- सुकुमारतयाङ्गानां विन्यासो ललितं विदुः । 'सुकुमारोऽविन्यासो मसृणो ललितं भवेत् ।' यथा-'सभ्रूभङ्गं करकिसलयावत- नैरालपन्ती सा पश्यन्ती ललितललितं यौवनस्थाञ्चलेन । विन्यस्यन्ती वरणकमले लीलया खैरपातैनिःसंगीतं प्रथमवयसा नर्तिता पकजाक्षी ।' मदः- मदो विकारः सौभाग्ययौवनायवलेपजः ।। ७४ ॥ विरु(ह)तम्- वक्तव्यकालेऽप्यवचो बीडया विरु(ह)तं मतम् । 'प्राप्तकालं न यद्रूयाद्रीडया विहृतं हि तत् ।' पादाङ्गुष्ठेन भूमि किसलयरुचिना सापदेशं लिखन्ती भूयो भूयः क्षिपन्ती मयि सितशबले लोचने लोलतारे । वकं ह्रीन- नमीषत्स्फुरदधरपुटं वाक्यगर्भ दधाना यन्मा नोवाच किंचित्स्थितमपि हृदये मानसं तड्डुनोति ॥ तपनम्-- तपनं प्रियविच्छेदे स्मरावेगोत्थचेष्टितम् ॥ ७५ ।। मौरध्यम्- अज्ञानादिव संपृच्छा प्रतीतस्यापि वस्तुनः । दयितस्य पुरः प्रोक्तं मौग्ध्यं तत्तत्त्ववेदिभिः ॥ ७६ ।। विक्षेपः-- भूषाणामधरचना वृथा विष्वगवेक्षणम् । रहस्याख्यानमीषच विक्षेपो दयितान्तिके ।। ७७ !! रम्यवस्तुसमालोके लोलता स्यात्कुतूहलम् । यथा--रघुवंशे... 'करेण वातायनलम्वितेन स्पृष्टस्त्वया चण्डि कुतूहलिन्या । आमु- स्वतीवाभरणं द्वितीयमुद्भिनविद्युद्लयो धनस्ते ॥ इति । हसितम्- हसितं तु वृथा हासो यौवनोद्भेदसंभवः ॥ ७८ ॥ चकितम्- कुतोऽपि दयितस्याने चकितं भयसंभ्रमः ।