पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३२ काव्यमाला। रलं लोलाङ्गुलिः संस्पृशन्वारंवारमुञ्चयन्कुचयुगे प्रोदञ्चिनीलाञ्चलम् । यद्भूमातरङ्गि- ताश्चितदृशा सावज्ञमालोकितस्तद्र्वावधीरितोऽस्मि न पुनः कान्ते कृतार्थीकृतः ॥' यत्तु माधः----"किं तावत्सरसि सरोजमेतदारादाहोखिन्मुखमवभासते युवत्याः । संशय्य शणमिति निश्चिकाय कश्चिद्विव्वोकर्वकसह्वासिनी परोक्षः ॥' तन । विबोकस्य केवलं सुखवर्तित्वाभावात् । यत्त्वमरसिंह:--'स्त्रीणां विलासविन्वोकविनमा ललितं तथा । हेलालीलेल्यमी हावाः क्रियाः शृङ्गारभावजाः ॥ इति तदपिन । आचार्यः सर्वेषां भेदवर्णनात् । 'माधो बभ्राम विवोके तत्रैवामरनामकः । ताभ्यां समो मया दृष्टः श्रीहर्षः किलकिञ्चिते ॥ किलकिञ्चितम्- क्रोधश्रमत्रासहासशुष्करोदनसंकरम् । अभीष्टसंगजाद्धर्षादुदेति किलकिञ्चितम् !! ७० ॥ 'क्रोधाश्रुहर्षभीत्यादेः संकरः किलकिञ्चितम् ।' 'रतिक्रीडाद्यूते कथमपि समासाद्य समयं मया लब्धे तस्याः वणितकलकण्ठार्थमधुरम् । कृतभ्रूभङ्गासौ प्रकटितविल. क्षार्परुदितसितक्रुद्धोद्धान्तं पुनरपि विदध्यान्ममि मुखम् ॥' यत्तु श्रीहर्षः---'बयि चीर विराजते परं दमयन्तीकिलकिञ्चितं किल । तरुणीस्तन एव दीप्यते मणिहाराव- लिरामणीयकम् ॥ इति तन्न । साभावात् । भविष्यत्सामीप्ये वर्तमानवद्भाव इति बदसि चेदृष्टान्तानुपपत्तिः। मोट्टायितम्- तद्भावभाविते चित्ते वल्लभस्य कथादिषु । मोट्टायितमिति प्राहुः कर्णकण्डूयनादिकम् ।। ७१ ॥ 'मोहायितं तु तद्भायभावनेष्टक्रथादिषु ।' प्रियतमानुरागेण भावितान्तःकरणखम् । चित्रवर्तिन्यपि नृपे तत्त्वावेशेन चेतसि । श्रीडार्धवलितं चक्रे मुखेन्दुमनशैव सा ॥' छुट्टसितम्- केशस्तनावरादीनां ग्रहे हर्षेऽपि संभ्रमात् । आहुः कुट्टमितं नेति शिरःकरविधूननम् ॥ ७२ ॥

  • सानन्दान्तः कुट्टमितं कुप्येत्केशाधरग्रहे ।' 'दष्टेऽधरे प्रणयिना विधुताप्रपाणेः

सीत्कारशुष्करुदितानि जयन्ति नार्याः ॥' विभ्रमः-- स्वरया रागहर्षादेर्दयितागमनादिषु । अस्थाने भूषणादीनां विन्यासो विभ्रमो मतः ॥ ७३ ।। 'विभ्रमस्वरया काले भूषास्थानविपर्ययः । यथा 'अभ्युद्गते शनिनि कोमलकान्त-