पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रसरनहारः। औदार्यम्- औदार्य विनयः सदा। 'औदार्य प्रश्रयः सदा। धैर्यम्- मुक्तात्मश्लाघना धैर्य मनोवृत्तिरचञ्चला ।। ६६ ॥ 'चापलाविहृता धैर्य वित्तिरविकत्थना' । चापलानुपहता मनोवृत्तिरात्मगुणाना- ख्यायिका धैर्यम् । यथा---'ज्वलतु गगने रात्रौ रानावखण्डकलः शशी दहतु मदनः किं वा मृत्योः परेण विधास्यति । सम तु दयितः श्लाभ्यस्तातो जनन्यमलान्वया कुल- ममलिनं न खेचायं जनो न च जीवितम् ॥' लीला-- अझैषैरलंकारैः प्रेमाभिवचनैरपि । प्रतियोजितै-लां प्रियस्यानुकृति विदुः ।। ६७ ॥ "प्रियानुकरणं लीला मधुराङ्गविचेष्टितैः।' यथा-'तेनोदितं वदति याति यथात. थासौ' इत्यादि । भागवतेऽपि दशमस्कन्धे त्रिंशत्तमेऽध्याये--'गलानुराग-' इत्यादिना ॥ विलास:- यानस्थानासनादीनां मुखनेत्रादिकर्मणाम् । विशेषस्तु विलासः स्यादिष्टसंदर्शनादिना ॥ ६८ ॥ 'तात्कालिको विशेषस्तु विलासोऽजनियादिषु ।' दयिताबलोकनादिकाले क्रियायां वचने च सातिशयं विशेषोत्पत्तिविलासः । यथा---'अत्रान्तरे किमपि वारिवभचा- तिवृत्तवैचित्र्यमुलसितविभ्रममुत्पलाक्ष्याः । तद्भरिसात्त्विकविकारविशेषरम्यमाचार्यकं विजयि मान्मश्रमाविरासीत् ॥' विच्छित्तिः- स्तोका माल्यादिरचना विच्छित्तिः कान्तिपोषकृत् । 'आकल्परचनाल्यापि विच्छित्तिः कान्तिपोषकुत् ।' यथा---'कर्णार्पितो रोधकषा- यरूक्षे गोरोचनामेदनितान्तगौरे । तस्याः कपोले परभागलाभाद्वबन्ध चक्षुषि यवप्र- रोहः ॥ रघुवंशे त्रयोदशे सर्गे---'अयं सुजातोऽनुगिरं तमाल:--' इत्यादि । विवोकः-- विवोकस्त्वतिगर्वेण वस्तुनीष्टेऽप्यनादरः ।। ६९ ॥ 'गर्वाभिमानादिष्टेऽपि विव्वोकोऽनादरक्रिया ।' यथा-'सव्याज तिलकालकानवि- १. प्रेमभिःख.