पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। नेत्रादिविकृतियोतो भावो हावो रतीच्छिकः । 'अल्पालाप: सशृङ्गारो हावोऽक्षिभ्रूविकारकृत् ।' प्रतिनियताविकारी शारखभाव- विशेषो हावः॥ . हेलात्यन्तसमालक्ष्यो हाव एवोदितः क्रमात् ।। ६३ ।। 'स एव हेला सुव्यक्तशाररससूचिका।' शोभा- रूपयौवनभोगाद्यैः शोभा स्यादङ्गभूषणे । 'रूपोपभोगतारुण्यैः शोभाानां विभूषणम् ।' यथा--'तां प्राङ्मुखी तन्त्र निवेश्य बालो क्षणं व्यलम्बन्त पुरो निषण्णाः । भूतार्थशोभाहियमाणनेत्राः प्रसाधने संनिहि- तेऽपि नार्यः ।। कान्तिः- मन्मथोन्मेषणा सैव विस्तृता कान्तिरुच्यते ॥ ६४ ॥ 'मन्मथाध्यासिता छाया सैव कान्तिरिति स्मृता ।' शोभैव रागावतारघनीकृता कान्तिः । यथा-'उन्मीलद्वदनेन्दुदीप्तिविसरैदूरे समुत्सारितं भिन्नं पीनकुचस्थलस्य च रुचा हखनभाभिर्हतम् । एतस्याः कलविङ्ककण्ठकदलीकल्पं मिलत्कौतुकादप्राप्ताङ्गमुळं रुषेव सहसा केशेषु लग्नं तमः॥' कान्तिरेवातिप्रकाशाद्दीप्तिरित्यभिधीयते । 'दिप्तिः कान्तेश्च विस्तृतिः। यथा---'देआ पसिअ णअत्तसु मुहससिजोलाविलु- ततमणिवहे । अहिसारिआण विग्धं करेसि अण्णाण विहदासे ।' माधुर्यम्-~- सर्वावस्थाविशेषेषु माधुर्यं रमणीयता ॥ ६५ ॥ 'अनुल्बणवं माधुर्यम् ।' यथा---'सरसिजमनुविद्धं शैवलेनापि रम्यं मलिनमपि हिमां- शोर्लक्ष्म लक्ष्मी तनोति । इयमधिकमनोज्ञा बल्कलेनापि तन्वी किमिव हि मधुराणां मण्डनं नाकृतीनाम् ॥ प्रागल्भ्यम्- निःसाध्वसत्वं प्रागल्भ्यं निःसाध्वसखं प्रागल्य' क्षोभपूर्वकोजसादः साध्वसं तदभावः प्रागल्भ्यम् । यथा---'तथा ब्रीडाविधेयापि तथा मुग्धापि सुन्दरी । कलाप्रयोगचातुर्थे सभाखाचार्य यता॥