काव्यमाला।
नेत्रादिविकृतियोतो भावो हावो रतीच्छिकः ।
'अल्पालाप: सशृङ्गारो हावोऽक्षिभ्रूविकारकृत् ।' प्रतिनियताविकारी शारखभाव-
विशेषो हावः॥
.
हेलात्यन्तसमालक्ष्यो हाव एवोदितः क्रमात् ।। ६३ ।।
'स एव हेला सुव्यक्तशाररससूचिका।'
शोभा-
रूपयौवनभोगाद्यैः शोभा स्यादङ्गभूषणे ।
'रूपोपभोगतारुण्यैः शोभाानां विभूषणम् ।' यथा--'तां प्राङ्मुखी तन्त्र निवेश्य
बालो क्षणं व्यलम्बन्त पुरो निषण्णाः । भूतार्थशोभाहियमाणनेत्राः प्रसाधने संनिहि-
तेऽपि नार्यः ।।
कान्तिः-
मन्मथोन्मेषणा सैव विस्तृता कान्तिरुच्यते ॥ ६४ ॥
'मन्मथाध्यासिता छाया सैव कान्तिरिति स्मृता ।' शोभैव रागावतारघनीकृता
कान्तिः । यथा-'उन्मीलद्वदनेन्दुदीप्तिविसरैदूरे समुत्सारितं भिन्नं पीनकुचस्थलस्य च
रुचा हखनभाभिर्हतम् । एतस्याः कलविङ्ककण्ठकदलीकल्पं मिलत्कौतुकादप्राप्ताङ्गमुळं
रुषेव सहसा केशेषु लग्नं तमः॥'
कान्तिरेवातिप्रकाशाद्दीप्तिरित्यभिधीयते ।
'दिप्तिः कान्तेश्च विस्तृतिः। यथा---'देआ पसिअ णअत्तसु मुहससिजोलाविलु-
ततमणिवहे । अहिसारिआण विग्धं करेसि अण्णाण विहदासे ।'
माधुर्यम्-~-
सर्वावस्थाविशेषेषु माधुर्यं रमणीयता ॥ ६५ ॥
'अनुल्बणवं माधुर्यम् ।' यथा---'सरसिजमनुविद्धं शैवलेनापि रम्यं मलिनमपि हिमां-
शोर्लक्ष्म लक्ष्मी तनोति । इयमधिकमनोज्ञा बल्कलेनापि तन्वी किमिव हि मधुराणां
मण्डनं नाकृतीनाम् ॥
प्रागल्भ्यम्-
निःसाध्वसत्वं प्रागल्भ्यं
निःसाध्वसखं प्रागल्य' क्षोभपूर्वकोजसादः साध्वसं तदभावः प्रागल्भ्यम् ।
यथा---'तथा ब्रीडाविधेयापि तथा मुग्धापि सुन्दरी । कलाप्रयोगचातुर्थे सभाखाचार्य
यता॥
पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/१३३
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
