पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२७
रसरत्नहारः।

विश्वासपात्रं विश्रामकारिणी पार्श्वचारिणी ।
सखी तस्याः कर्मशिक्षाभूषोपालम्भपूर्वकम् ॥ ४५ ॥
परिहासश्च दंपत्योर्मिथः सख्या कृतस्तथा ।
दूतव्यापारनिपुणा दूती संयोगकारिणी ॥ ४६ ॥
विरहादेर्ज्ञापिका च

'दूती दासी सखी कारुर्धात्रेयी प्रातिवेशिका । लिङ्गिनी शिल्पिनी खं च नेतृमित्रगुणान्विताः ॥' दासी परिचारिका । सखी स्नेहनिबद्धा । कारू रजकीप्रभृतिः । धात्रेयी धात्रीपुत्री । प्रातिवेशिका समीपगृहवर्तिनी । लिङ्गिनी भिक्षुक्यादिः । शिल्पिनी चित्रकारादिस्त्री । स्वयं चेति दूतीविशेषाः । नायकमित्राणां पीठमर्दादीनां निसृष्टार्थत्वादिना गुणेन युक्तः । तथा च मालतीमाधवे कामन्दकीं प्रति-'शास्त्रे च निष्ठा सहजश्व बोधः प्रागल्भ्यमभ्यस्तगुणा च वाणी । कालानुरोधः प्रतिभानवत्त्वमेते गुणाः कामदुघाः क्रियासु ॥' तत्र सखी यथा-'मृगशिशुदृशस्तस्यास्तापं कथं कथयामि ते दहनपतिता दृष्टा मूर्तिर्मया नहि वैधवी । इति तु विदितं नारीरूपः स लोकदृशां सुधा तव शठतया शिल्पोत्कर्षो विधेर्विघटिष्यते ॥ यथा च---'उपेक्षिताः सा भवता नताङ्गी न तां समुद्दिश्य वदामि किंचित् । रागं तदीयं तव निर्दयत्वं स्तोष्यन्ति लोका इति मे विषादः ॥' 'सच्चं जाणइ दट्ठुं सरिसम्मि जणम्मि जुज्जए आरो । मरउ न तुमं भणिस्सं मरणंपि सलाहणिज्जं से ॥' स्वयंदूती यथा--'ग्रामोऽतिदूरे रविरस्तमेति प्रयासि चेद्याहि चिराय किं स्यात् । एकाकिनीं त्वां कथमुत्सृजेयमेवं मतिश्चेन्मदनः सहायः ॥' दशरूपके सखी- कृतो नायिकापरिहासो यथा---'नखक्षतं वीक्ष्य पयोधरान्ते सख्यैवमुक्ता स्मयते स्म बाला । अधित्यकायां समुदेति चन्द्रो नोपत्यकायां किमिदं वधूटि ॥' पूर्वोक्तभेदातिरिक्तो गुरुजनभीताभेदः । स यथा--आयाति याति मद्वारि सखि वारिजलोचनः । एनं वद पराधीने दीने को वा तवाग्रहः ॥' भुजंगभीताभेदोऽपि यथा-'आरामे भ्रमतः कीशात्पुंसा रक्ष्याबला बलात् । इति श्रुत्वा द्रुतं यातो हीनवकप्रभः प्रभुः ॥'

   वर्ण्यन्ते नायका अतः ।
पतिश्चोपपतिश्चैव वैशिकश्च क्रमात्रयः ॥ ४७ ॥
वोढा पतिः स्मृतो रक्तो नित्यं वेश्यासु वैशिकः ।
अन्यो वोढुश्चोपपतेर्यः स्त्रीणामाश्रयो रतेः ॥ १८ ॥
रक्तानुरक्तोऽनुकूलः समः सर्वासु दक्षिणः ।
धृष्टः स्पष्टापराधोऽपि प्रिययापि निराकृतः ॥ ४९ ॥

१२ ष० गु०