पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२५
रसरत्नहारः ।

 यत्तु रसमञ्जर्याम्-'प्रियापराधसूचिका चेष्टा मानः ।' इति, तन्न । 'वाच्यस्त्वया मद्वचनात्स राजा वह्नौ विशुद्धामपि यत्समक्षम् । मां लोकवादश्रवणादहासीः श्रुतस्य किं तत्सदृशं कुलस्य ॥' इत्यत्र दोषात् । नहि तत्र सीताया मानः । चेष्टा तु न केवलं शरीरव्यापारः किं तूक्तिरपि । 'मानोऽन्यवनितासङ्गादीर्ष्याविकृतिरुच्यते' इति वाग्भटालंकारे ॥

पत्युरन्यप्रियासङ्गे दृष्टेऽप्यनुमिते श्रुते ।
ईर्ष्या मानो भवेत्स्त्रीणां तत्र त्वनुमितिस्त्रिधा ॥ ३० ॥
त(उ)त्स्वप्नायितभोगाङ्कगोत्रस्खलनतो भवेत् ।
साम भेदोऽथ दानं च नत्युपेक्षे रसान्तरम् ॥ ३१ ॥
तद्भङ्गाय पतिः कुर्यात्षडुपायानिमान्क्रमात् ।
तत्र प्रियवचः साम भेदः सख्युपरञ्जनम् ॥ ३२ ॥
दानं व्याजेन भूषादेः पादयोः पतनं नतिः ।
सामादौ तु परिक्षीणे स्यादुपेक्षावधीरणम् ॥ ३३ ॥
रभसत्रासहर्षादेः कोपभ्रंशो रसान्तरम् ।
इति मानविचारस्तु कृतः साहित्यदर्पणे ॥ ३४ ॥
मानो लघुर्मध्यमश्च गुरुश्चेति त्रिधा भवेत् ।
असाध्यस्तु रसाभास इति भानुकृतौ स्थितम् ॥ ३५ ॥
अपरस्त्रीदर्शनोत्थो गोत्रस्खलनजस्तथा ।
अन्यस्त्रीसङ्गजनितः क्रमेण त्रिविधो भवेत् ॥ ३६ ॥

रसान्तरं यथा---'समुत्क्षिपन्यः पृथिवीभृतां वरं वरप्रदानस्य चकार शूलिनः । त्रसत्तुषारादिसुताससंभ्रमस्वयंग्रहाश्लेषसुखेन निष्क्रियम् ॥'

विशेषा नायिकानां स्युः स्वाधीनपतिकादयः ।
अन्यत्र पौर्वापर्योक्तौ हेतुरूह्यो मनीषिभिः ॥ ३७ ॥

 स्वाधीनपतिकादय इति, 'आसन्नायत्तरमणा हृष्टा स्वाधीनभर्तृका । मुदा वासकसज्जा स्वं मण्डयत्येष्यति प्रिये ॥ चिरयत्यव्यलीके तु विरहोत्कण्ठिता मता । उक्त्वेति शेषः। ज्ञातेऽन्यासङ्गविकृते खण्डितेर्ष्यासमाकुला ॥ कलहान्तरितामर्षाद्विधूतानुनयार्तियुक् । विप्रलब्धोक्तसमयमप्राप्तेऽतिविमानिता ॥ दूरदेशान्तरस्थे तु कार्यतः प्रोषितप्रिया । कामार्ताभिसरेत्कान्तं सारयेद्वाभिसारिका ॥' इति दशरूपके ॥