पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/११३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

सज्जासु राजभोज्यासु विविधास्वन्नपालिषु ।
अनिशं रत्नपात्रेषु भुञ्जानेषुय़ं द्विजन्मसु ॥ २९ ॥

विप्रेषु पूर्यमाणेषु मणिकाञ्चनशासनैः ।
उच्छिष्टभूमिंं नकुलः खबिलात्समुपाययौ ॥ ३० ॥

दीप्तकाञ्चनवर्णेन पार्श्वनैकेन शोभितः।
अपरेणासुवर्णेन वितीर्णजनकौतुकः ॥ ३१ ॥

सोऽभ्येत्य तूर्णमुच्छिष्टहेमपात्रच्युतेऽम्भसि ।
लुलोठ शफरोत्फालपरिवर्तविवर्तनैः ॥ ३२ ॥

सुवर्णपार्श्व नकुलं दृष्ट्वा सर्वे कुतूहलात् ।
मज्जन्तमुच्छिष्टजले क्षितिपाय न्यवेदयन् ॥ ३३ ॥

प्राप्तेन भूभुजा दृेष्ट्वा दृष्ट्या पृष्ट इवेष्टया ।
सोऽवदद्विस्मयमुवा सुस्पष्टाक्षरया गिरा ॥ ३४ ॥

राजन्नस्यातिदानस्य न पश्याम्युचितं फलम् ।
अस्मात्प्रभूतसंभारात्सक्तुपात्रं वरं परम् ॥ ३५ ॥

प्रवृत्तेऽस्मिन्महादाने महतस्ते महीपते ।
वित्ते वृत्ते च चित्ते च शुद्धिं को वेत्ति तत्त्वतः ॥ ३६॥

संभारोऽयं भुवनभवनव्याप्तिपर्याप्तभोगः
सर्वाशासु प्रततजनतापूरणेऽत्यन्ततुच्छः ।
आपन्नार्तिप्रशमनविधौ सत्त्वशुद्धिप्रदाने
संनद्धानामपि तृणकणः काञ्चनाद्रित्वमेति ।। ३७ ॥

श्रूयतां यन्मया दृष्टं भूपते स्वयमद्भुतम् ।
उदेत्युदीरिते यस्मिन्काये रोमाञ्चकञ्चुकः ॥ ३८ ॥

शिलोञ्छवृत्तिना पूर्वं विप्रेण क्षेत्रचारिणा ।
उपवासकृशेनाप्तं यवस्तोक कलत्रिणा ॥ ३९ ॥

१. विविधाखादशालिघु' क. २. 'भुक्तवत्सु द्विजातिषु' ख. ३. 'भुक्तवत्सु च.

विप्रेषु पूर्यमाणेषु काञ्चनैः क. ४. 'पृष्टो दृष्ट्या शुष्ट इवेष्टया' क. ५. 'सुव्यकक्षरया' ख. ६. 'सक्तुमानं वरं वरम् ख.