पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/१०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

भ्रश्यत्येव वसुंधरापि सहिता दिग्दन्तिभिर्यदशा-
त्सर्वाशी सततं प्रधावति महाकालः स कोऽप्याकुलः ॥ ७० ॥

इत्युक्त्वा नृपमामन्य दिवं जग्मतुरश्विनौ ।
नृपश्च तद्वचश्चिन्ताशान्तरूपमदोऽभवत् ।। ७१ ।।

तस्मान्न कार्यः सुधिया विचार्य साश्चर्यसौन्दर्यविलासर्पः।
संसारमोहप्रसरे धनेऽस्मिन्विद्युल्लताविस्फुरितं हि रूपम् ॥ ७२ ।।

प्रातर्बालतरोऽथ कुङ्मलतया कान्ताकुचाभः शनै-
हेलाहासविकाससुन्दररुचिः संपूर्णकोषस्ततः ।
पश्चान्म्लानवपुर्विलोलशिथिलः पद्मः प्रकीर्णोऽनिलै-
स्तस्मिन्नेव दिने स पङ्ककलिलक्लिन्नस्तटे शुष्यति ॥ ७३ ।।

बैरूप्यं सहजं जराहृतरुचिर्यातो ययातिः पुरा
कान्त्या तर्जितकामकीर्तिरभवद्दुर्दर्शमूर्तिनलः ।
सौदासस्य मनोहरं वपुरभूत्संत्रासनं देहिनां
रूपे कस्य भविष्यति प्रतिदिनम्लायिन्यनित्ये धृतिः ॥ ७४ ।।

तस्मादस्थिररूपं विचार्य रूपं भवखरूपं च ।
अनुरूपमदनशमनं स्थिरपदसंप्राप्तये सुधियाम् ॥ ७५ ॥

इति श्रीव्यासदासापराख्यक्षेमेन्द्रविहिते दर्पदलने रूपविचारश्वतुर्थः ।

पञ्चमो विचारः।

अहं शूरः क्रूरप्रतिभटघटापाटनपटु-
स्तरखी सेनायां हर्यंगजघटानामधिपतिः।
इति प्रौढः पुंसां निजभुजबलाक्रान्तजगतां
भवत्यँन्तर्दर्पः परिभवपदं कालगलितः ॥ १॥

शौर्येण दर्पः पुरुषस्य कोऽयं दृष्टस्तिरश्चामपि शूरभावः ।
औचित्यहीनं विनयव्यपेतं दयादरिद्रं न वदन्ति शौर्यम् ॥ २ ॥

१. "दिसंधिभिः' ख. २. 'भूपं' क. ३. 'लीलाहसविलास' ख. ४. 'सहसा' क.

५५. 'पदवीप्राप्तये' क. ६. 'गजरथानां' ख. ७. 'अन्ते' ख. १.प.गुरु