पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/१०५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

विनयातिक्रमोऽस्माकं यातः कञ्चिन्न हेतुताम् ।
पृष्टौ पुरोहितेनेति तौ शनैस्तमभाषताम् ॥ ५८ ।।

आवयोर्नाप्रसन्नत्वं न युष्माकमतिक्रमः ।
किं तु कालगलत्सर्वभावालोकनविस्मयः ।। ५९ ॥

अधुनैव नरेन्द्रोऽयं दृष्टोऽभ्यङ्गेऽपि यादृशः ।
क्षणपाकेन कालस्य दृश्यते नैव तादृशः ॥ ६० ॥

दिनेन्धनवने नित्यं दह्यमानेऽर्कबह्नीना ।
नीयते कालधूमेन रूपचित्रमचित्रताम् ॥ ६१ ॥

निश्चित्य सर्वभावानां नित्यमेतामनित्यताम् ।
रूपेऽभिमानं कः कुर्यात्स्वप्नचित्रपटोपमे ॥ ६२ ।।

जराजीर्णानि रूपाणि रोगार्तानि वपूंषि च ।
आयूंषि काललीढानि दृष्ट्वा कस्य भवेन्मदः ॥ ६३ ॥

योऽयं विलोक्यते लोकः स्फाराकारविकारवान् ।
उच्छूनतामुपगतास्त एते शुक्रबिन्दवः ॥ ६४ ॥

अहो कालस्य सूक्ष्मोऽयं कोऽप्यलक्ष्यक्रमः क्रमः ।
यत्पाकपरिणामेन सर्व यात्यन्यरूपताम् ॥ ६५ ।।

राज्ञः स्नानक्षणे याभूल्लावण्यलहरी तनोः ।
पीता क्षणेन सा तेन प्रवृत्तान्यक्षणोचिता ।। ६६ ॥

संपूर्णस्यायुषो मात्रा रूपस्य विभवस्य च ।
होरायन्नाम्बुधारेव गलत्येवानिशं नृणाम् ॥ ६७ ॥

कलाकाष्ठामुहूर्तानां कालस्य बजतां जवात् ।
न लक्ष्यते विभागेन दीपस्येवार्चिषां गतिः ॥ ६८ ॥

बालः प्रभाते मध्याहे तरुणः स्थविरोऽस्तगः ।
दिने दिने दिनेशोऽपि क्रियते काललीलया ॥ ६९ ।।

शुष्यन्त्यम्बुधयस्तरङ्गगहनैरालिङ्गिताशाङ्गना
गच्छन्त्युद्गततुङ्गशृङ्गमुकुटोदग्रा गिरीन्द्राः क्षयम् ।

१. 'हननैः क.