पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/१०४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

तावूचतुः क्षितिपते महीकुसुमधन्वनः ।
त्रैलोक्याभरणं रूपं तवावां द्रष्टुमागतौ ॥ ४६ ॥

निर्संगेंण जगत्सर्गनिरर्गलगुणादरात् ।
कौतुकालोकसारेव दृष्टा सृष्टिः प्रजापतेः ॥ १७ ॥

विलोकितस्त्वं वसुधासुधांशुः पूर्णमण्डलः ।
रूपपीयूषपानेन प्राप्ता प्रीतिः किमुच्यते ॥ १८ ॥

इत्युक्तः प्रणयात्ताभ्यां किंचित्कुसुमितस्मितः ।
ताबूचे नृपतिर्मान्यमानेनाभ्यधिकादरः॥ ४९ ॥

भवत्संदर्शनेनाहमस्म्यनुग्रहभाजनम् ।
द्रष्टव्या द्रष्टुमायान्ति पुण्येन केवलम् ॥ ५० ॥

तीर्थाप्तिः साधुसंपर्कः पूज्यपूजामहोत्सवः
अस्मिन्विरसनिःसारे संसारे सारसंग्रहः ॥ ५१॥

स्नानाभ्यक्तेन न मया युवयोरुचितः कृतः ।
पुण्यसाफल्यनिःशल्यकल्याणायार्चनादरः ।। ५२ ॥

अग्न्यागारान्तरे तावन्मुहूर्तं क्रियतां स्थितिः ।
कृतस्तानः समेष्यामि पूजाप्रणयपात्रताम् ।। ५३ ॥

इत्युक्तौ तेन ययतुस्तौ हुताशनमन्दिरम् ।
स्नातं विभूषितं भूपं द्रक्ष्याव इति कौतुकात् ।। ५४ ।।

अथ राजा कृतस्नानः सर्वाभरणभूषितः ।
पुरोहितेन सहितस्तत्समीपमुपाययौ ॥ ५५ ॥

तौ दृष्ट्वा पृथिवीपालं तारहार किरीटिनम् ।
क्षणं नैवोचतुः किंचिद्विषण्णौ विनताननौ ।। ५६ ॥

कृतार्चने नरपतौ तौ पप्रच्छ पुरोहितः ।
अकस्माद्युवयोः कस्मादप्रसाद इवेक्ष्यते ॥ ५७ ।।

१. निसर्गजगदुत्सर्ग' क. २. 'दृष्टिसृष्टिः क, 'दृष्टा दृष्टिः' ख. ३. 'भवयां

दर्शनेनाहं विहितानुग्रहः स्वयम्' क.