पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/१०२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

४ विचारः ददलनम् । ९९

तस्याः सेर्ष्याप्सरोनेत्रमालोक्य पतिता बभौ ।
स्तनयोः शेखरस्रस्ता नीलोत्पलदलावली ।। २३ ।।

उत्साहोद्धतविभ्रमभ्रमरकव्यावृत्तहारान्तर-
त्रुट्यूत्सूत्रविमुक्तमौक्तिकभरः सक्तः स्तनोत्सङ्गयोः ।
वक्त्रेन्दुच्युतसंततामृतकणाकारश्चकार क्षणं
तस्या नृत्तरसश्रमोदितघनखेदाम्बुबिम्बश्रियम् ॥ २४ ॥

तस्या नृत्तविलोकने पुलकितं दृष्ट्वा रतिर्मन्मथं
निःश्वासाञ्चितचारुरूप(?)रजसा चक्रे पुरस्तात्पटम् ।
उद्वीक्ष्याक्षिपरम्परामपि हरेस्तत्रावसन्ना शची
कोपान्दोलितकेलिपद्ममधुपैर्मध्येऽन्धकारं व्यधात् ॥ २५ ॥

विघ्नं न चक्रुर्ननु नृत्तलीलासंदर्शने पुण्यवतां नराणाम् ।
तत्रोर्वशीरूपवशीकृतानां निमेषशून्यानि विलोचनानि ॥ २६ ॥

देवयोरश्विनोस्तत्र रूपमाधुर्यधुर्ययोः ।
मिथः कथा समभवत्तद्गुणाकृष्टचित्तयोः ॥ २७ ॥

एकोऽब्रवीदहो रूपमस्यास्तरलचक्षुषः ।
निमीलन्नियमा येन मुनयोऽप्याकुलीकृताः ॥ २८॥

अस्यां संसदि कस्यास्ये पतन्त्येताः सुजन्मनः ।
सरसंभोगसंवादलज्जाकुटिलिता दृशः ॥ २९ ।।

वृत्तसंगमयोरेव परस्परविलोकने ।
न्यासं शृङ्गारसर्वस्वमनङ्गेनार्पितं‌ रहः ॥ ३० ॥

रणोत्सृष्टतनोः कण्ठे सोत्कण्ठा भुजबन्धनम् ।
कस्येयं तरलापाङ्गा रङ्गोत्तीर्णा करिष्यति ॥ ३१ ॥

इति ब्रुवाणमपरः समितस्तमभाषत ।
अहो नु विस्मृतः किं ते भूतलेन्दुः पुरूरवाः ॥ ३२ ॥

विक्रमाभरणं दिक्षु लावण्यतिलकं भुवः ।
उर्वशीभोगसुभगं यस्यैतदीयते यशः ॥ ३३ ॥

१. 'भ्रमकर' क. २. 'चूतरजसा ख. ३. 'नुत्त' क.