पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९१
चतुर्वर्गसंग्रहः।


श्रीरक्षा मनगुप्तिर्विषदुपशमनं वर्जनं दुर्जनाना-
 मालस्यं मानवानां धनवननलिनासह्यभारस्तुषारः ॥ ११ ॥
हिमासहत्वं रवितापमीतिः कथामतिर्मार्गजनप्रतीक्षा
लज्जाभिमानः क्षणसंमुखत्वं नक्षत्रचर्चा च धनस्य विघ्नाः ॥१२॥
वेषः परिक्लेशनिशेषचिन्ता परोपरोधः स्ववशावलेपः ।
नदीफलानामिव शीघ्रगानां हानिर्धनानां ग्रहणे विलम्बः ॥ १३ ॥
गुरुगणकैरबुधाना क्षयचतुरैश्चौरस्यकैर्वणिजाम् ।
कायस्थगायनगणैर्भूमिभुजां भुज्यते लक्ष्मीः ॥ १४ ॥
दारिद्येण कुलं मदेन कुशलं द्वेषेण विद्याफलं
 शील दुर्जनसंगमेन मलिनाचारेण शुक्लं यशः ।
आलस्येन धनं प्रयाति निधनं लौल्येन मानोन्नति-
 र्याच्यादैन्यपरिग्रहेण व गुणाग्रामः समग्रो नृणाम् ॥ १५ ॥
मौग्ध्यान्मृगार्थी रघुनन्दनोऽपि बाणः प्रमादाद्बलिरार्जवेन् ।
नलः कुसङ्गेन ययातिजश्च क्लेशासहत्वाद्व्यसनान्यवायुः ॥ १६ ॥
मौग्ध्यं प्रमादोऽविश्वासः कुसङ्गः क्लेशंभीरूता
पञ्च संकोचदा दोषाः पद्मिन्या इव संपदः ॥ १७ ॥
कुभूयकूपान्तरलम्बनाप्तवित्तानि रन्धैर्घटसंनिभानाम् ।
असंवृतैरिन्द्रियनामधेयैः पुंसां पर्यासीव परिस्रवन्ति ॥ १८ ॥
सास्वादे नवसौरभे मधुलिहां पद्मोदरे बन्धनं
 दीपे रूपरताः प्रयान्ति सततापातात्पतङ्गाः क्षयम् ।
गीतेनैव मृगाः पतन्ति करिणीस्पर्शेन नीता गजा-
 स्तस्मादिन्द्रियसक्तिरेव सहसा पुंसां विपद्दूतिका ॥ १९ ॥