पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९०
काव्यमाला।


नीचैरुचतरश्च सेवकहयः स्द्वाह्येन यद्रावते
 तद्वित्तस्य विलासनृत्तवसतेरुद्धृत्तवृत्तावितम् ॥ ३ ॥
पूजा धनेनैव न सत्कुलेन कीर्तिर्धनेनैव न विक्रमेण ।
रूपं धनेनैव न यौवनेन क्रिया धनेनैव न जीवितेन ॥ ४ ॥
वृद्धाः प्रसिद्धा विबुधा विदग्धाः शूराः श्रुतिज्ञाः कवयः कुलीनाः ।
विलोकयन्तः सधनस्य वक्रं जयेति जीवेति सदा वदन्ति ॥ ५ ॥
ऋद्ध्या युत निश्चलपक्ष्मनेत्रं मौनान्वितं देवमिवाकुलीनम् ।
दीनः कुलीनः प्रणमत्कुलीनः कृताञ्जलिः स्तौति धनाभिकामः ॥६॥
तस्मादलब्धद्रविणस्य लाभे लब्धस्य रक्षानियमे यतेत ।
संरक्षमाणस्य सदा विवृद्धौ वृद्धस्य च स्थानविभागसर्गे ॥ ७॥ (युग्मम् )
धर्माधानोऽशशिशुचियम: प्रेयसीमित्रबन्धु-
 स्थानोत्साहोपचयविजयप्राणविद्याकलाप्तौ
श्लाध्ये देहप्रशमसमये निर्विवादे विभागे
 वित्तत्यागे न भवति सतां ग्रन्थिबन्धानुबन्धः ॥ ८ ॥
गोष्टी विटैश्चारणचक्रचर्या वेश्यारतिः साधुविशेषगन्धः
स्पर्धा सुवेषैर्निजवृत्तिलज्जा प्रधानमेतन्निधनं धनानाम् ॥ ९ ॥
जाया शीलविवर्जिता व्ययवती मायानिकायः सुहृ-
 द्दुष्पूरो गुरुरर्थभोगनिचयैर्वन्धुर्दरिद्रः शठः ।
दासश्चौर्यपरोऽसलश्च कुपदे पुनः खलैः पातितः
 सोऽयं क्लेशशताप्तसंचयनिधेः प्रत्यक्षलक्ष्यः क्षयः ॥१०॥
दाक्ष्यं वित्तस्य मूलं मुनयपरिचयः संपदुद्यानसेकः
 प्रागल्भ्यं रत्लवर्षि व्यसनवनसमुन्मूलनं संयतत्वम् ।