पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
पञ्चशती ।

आश्चर्यमम्ब भजतां झटिति स्वकीय-
 संपर्क एव विधुनोति समस्तबन्धान् ॥ १७ ॥
कुण्ठीकरोतु विपदं मम कुञ्चित-
 चापाञ्चितः श्रितविदेह[१]भवानुरागः
[२]रक्षोपकारमनिशं जनयञ्जगत्यां
 कामाक्षि राम इव ते करुणाकटाक्षः ॥ १८ ॥
श्रीकामकोटिशिवलोचनशोषितस्य
 शृङ्गारबीजविभवस्य पुनः प्ररोहे।
प्रेमाम्भसार्द्रमचिरात्प्रचुरेण शङ्के
 केदारमम्ब तव केवलदृष्टिपातम् ॥ १९ ॥
माहात्म्यशेवधिरसौ तव दुर्बिलङ्घ्य
 संसारविन्ध्यगिरि कुण्डनकेलिचुञ्चु:।
धैर्याम्बुधिं पशुपतेश्चुलकीकरोतिः
 कामाक्षि वीक्षणविजृ न्मणकु[३]म्भजन्मा ॥२०॥
पीयूषवर्षशिशिरा स्फुरदुल्लसच्छी-
 मैत्री निसर्गमधुरा कृततारकाप्ति:।
कामाक्षि संश्रितवती वपुर[४]ष्टमूर्ते-
 र्ज्योत्स्त्रायते भगवति त्वदपाङ्गमाला ॥ २१ ॥
अम्ब स्मरप्रतिभटस्य वपुर्मनोज्ञ-
 मम्भोजकाननमिवाञ्चितकण्टकाभम्
भृङ्गीव चुम्बति सदैव सपक्षपाता
 कामाक्षि कोमलरुचिस्त्वदपाङ्गमाला ॥ २२ ॥


  1. विदेहमता सीता
  2. राक्षरूपमुपकारम् (पक्षे) रक्षसामृषकारकम्
  3. अगस्त्य:
  4. शिचस्य