पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८३
पञ्चती ।

कदा कलितखेलनाः करुणायैव काशीपुरे
 [१]लायमुकुलस्विषः शुभकदम्बपूर्वाकुराः ।
पयोधरभरालसाः कविजनेषु ते बन्धुराः
 पजेलिमकृपारसा: परिपतन्ति मार्ग दृशोः ॥ ८८ ॥
अशोध्यमचलोद्भवं हृदयनन्दन देहिना-
 मनर्घमधिकाञ्चि तत्किमपि रत्नमुद्दयोतते
भनेन समलंकृता जयति शंकराङ्कस्थली
 कदास्य मम मानसं व्रजति पेटिकाविभ्रमम् ॥ ८९ ॥
परामृतझराप्लुता जगति नित्यमन्तश्वरी
 मृणामपि बहिश्वरी परमसंविदेकात्मिका
महद्भिरपरोक्षिता सततमेव काञ्चीपुरे
 ममान्वहमहंमतिर्मनसि भातु माहेश्वरी ॥ ९० ॥
स्वमेव सति चण्डिका त्वमिह देवि चामुण्डिका
 त्वमेव परमातृका त्वमपि योगिनीरूपिणी ।
त्वमेव किल शांभवी त्वमपि कामकोटी जया.
 त्वमेव विजया त्वयि त्रिजगदम्ब किं ब्रूमहे ॥ ९१ ॥
परे जननि पार्वति प्रणतंपालिनि प्रातिभ-
 प्रदात्रि परमेश्वरि त्रिजगदाश्रिते शाश्वति
नियम्बककुटुम्बिनि त्रिपदसङ्गिनि त्रीक्षणे
 त्रिशक्तिमयि वीक्षणं मयि निधेहि कामाक्षि ते ॥ ९२ ॥
मनोमधुकरोत्सवं विदधती मनीषाजुषां
 स्व[२]यंप्रभववैखरी विपिनवेदिकालम्विनी ।


  1. कलायो धान्यविशेषः. तत्युमं नीलवणं भवति किलापिमुकुटविषः शुभ
    कदम्वपूर्णाङ्कराः' इति घ-पाठः
  2. वेदारण्याविहारिणी