पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७९
पञ्चशनी


कालाम्भोदे शशिरुचि दलं कैतकं दर्शयन्ती
 मध्येसौदामनि मधुलिहां मालिकां राजयन्ती
हंसारावं विकचकमले मञ्जुमुल्लासयन्ती
 कम्पातीरे विलसति न वा कापि कारुण्यलक्ष्मीः ॥ ६७ ॥
चित्रं चित्रं निजमृदुतया मर्त्सयन्पल्लवालीं
 पुंसां कामान्भुवि च नियतं पूरयन्पुण्यमाजाम् ।
जातः शैलान्न तु जलनिधेः स्वेरसंचारशीली.
 काञ्चीभूषा कलयतु शिवं कोऽपि चिन्तामणिर्मे ॥ ६८॥
ताम्राम्भोजं जलदनिकटे तत्र बन्धूकपुष्प
 तस्मिन्मल्लीकुसुमसुषमा तत्र वीणानिनादम् ।
व्यावृण्वाना सुकृतलहरी कापि काञ्चीनगर्या-
 मैशानी सा कलयतितरामैन्द्रजालं बिलासम् ॥ ६९ ॥
[१]हारांश त्रिदशसदसामा[२]श्रये चातकाना-
 मा[३]काशोपर्यपि च कलयन्नालयं तुङ्गमेषाम् ।
कम्पातीरे विहरतितरां कामधेनुः कवीनां
 मन्दस्मेरो मदननिगमप्रक्रियासंप्रदायः ॥ ७० ॥
आर्द्रीभूतैरविरलकृपैरात्तलीलाविलासै-
 रास्थापूर्णैरधिकचपलैरञ्चिताम्भोजशिल्पैः ।
कान्तैर्लक्ष्मीललितभवनैः कान्तिकैवल्यसारैः
 काश्मल्य नः कवलयतु सा कामकोटी कटाक्षैः ॥ ७१ ॥


  1. चन्द्रकला
  2. चातकानामाश्रये मेधे अर्थात्केशपाशे.
  3. आकाशशब्देन मध्यभागो लक्ष्यते तदुपरि एषां त्रिदशानां तुङ्गमालय मेरूम्, अर्थात्स्तरद्वन्द्वम्