पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७८
काव्यमाला ।

मारारातेर्मदनशिखिनं मांसलं दीपयन्तीं
 कामाक्षी तो कविकुलगिरां कल्पवल्लीमुपासे ॥ ६१ ॥
कालम्मोदप्रकरसुषमां कान्तिभिर्स्तर्जयन्ती
 कल्याणानामुदयसरणिः कल्पवल्ली कवीनाम्
कंदर्पारेः प्रियसहचरी कल्मषाणां निहन्त्री
 काञ्चीदेशं तिलकयति सा कापि कारुण्यसीमा ॥ ६२ ॥
उरीकुर्वन्नुरसिजतटे चातुरी भूधराणां
 पाथोजानां नयनयुगले पारिपन्थ्यं वितन्वन् ।
कम्पातीरे विहरति रूचा मोघयन्मेघशैलीं
 कोकद्वेषं शिरसि कलयन्कोऽपि विद्याविशेषः ॥ ६३ ॥
काञ्चीलीलापरिचयनती कापि तापिच्छलक्ष्मी-
 र्जाड्यारण्ये हुतनहशिखा जन्मभूमिः कृपायाः
माकन्दश्रीर्मधुरकविताचातुरीकोकिलानां
 मार्गे भूयान्मम नयनयोर्मान्मथी कापि विधा ।। ६४ ॥
सेतुर्मातर्मरकतमयो भक्तिभाजां भवाब्धौ
लीलालोला कुवलयमयी मान्मथी वैजयन्ती
काचीभूषा पशुपतिदृशां कापि कालाञ्जनाली
 मत्कं दुःखं शिथिलयतु ते मञ्जुलापाङ्गमाला ॥ ६५ ॥
व्यावृण्वानाः कुवलयदलपक्रियावैरमुद्रां
 व्याकुर्वाणा मनसिजमहाराजसाम्राज्यलक्ष्मीम् ।
काञ्चीलीलाविह्रतिरसिके काक्षितं नः क्रियासु-
 र्बन्धच्छेदे तव नियमिनां बद्धदीक्षाः कटाक्षाः ॥ ६६ ॥