पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७७
पञ्चशती ।


परा विद्या हृद्याश्रितमदनविद्या मरकत-
 प्रभानीला लीलापरवशितशूलायुधमनाः
तमःपूरं दूरं चरणनतपौरंदरपुरी-
 मृगाक्षी कामाक्षी [१] मलतरलाक्षी नयतु मे ॥ ५६ ॥
अहंताख्या मत्कं कवलयति हा हन्त हरिणी
 हठात्सविद्रूपं हरनहिषि सस्याङ्कुरमसौ ।
कटाक्षव्याक्षेपप्रकटहरिपाषाणपटलै-
 रिमामुच्चैरुच्चाट्य झट्रिति कामाक्षि कृपया ॥ ५७ ॥
बुधे वा मूके वा तव पतति यस्मिन्क्षणमसौ
  कटाक्षः कामाक्षि प्रकटजडिमक्षो[२] दपटिमा
कथंकार नास्मै करमुकुल
 नमोवा[३]कं ब्रूयुनर्मुचिपरिपन्थिप्रभृतयः ॥ ५८ ॥
प्रतीची पश्यामः प्रकररूचिनीवार[४]कणिश-
 प्रभासघ्रीचीनां प्रदलितषडाधारकमलाम् !
चरन्ती सौषुम्णे पथि परपदेन्दुप्रविगल
 त्सुधार्द्रां कामाक्षीं परिणतपरज्योतिरुदयाम् ॥ ५९ ॥
जम्भारातिप्रभृतिमुकुटीः पादयोः पीठयन्ती-
 गुम्फान्वाचां कविजनकृतान्स्वैरमारामयन्ती.
शम्पालक्ष्मीं मणिगणरुचापाटलैः प्रापयन्ती,
 कम्पातीरे कविपरिषदां जृम्भते भाग्यसीमा ॥ ६० ॥
चन्द्रापीडां चतुरवदनां चञ्चलापाडगलीलां
 कुन्दस्मेरां कुचभरनतां कुन्तलोद्भूतभृङ्गाम् ।


  1. कमलो हरिणविशेषः
  2. इन्द्राद्याःकथं न नमस्किुर्युः
  3. इम्द्राधाः
  4. "नीयारकत्मणि' इति घ पाठः