पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५०
काव्यभाला ।

जयत्यम्ब श्रीमन्नखकिरणचीनांशुकमयं
 वितानं बिभ्राणे सुरमुकुटसंघट्टमसृणे ।
निजारूण्यक्षौमास्तरणवति कामाक्षि सुलमा
 बुधैः संविन्नारी तव चरणमाणिक्यभवने ॥ ६२ ॥
प्रतीमः कामाक्षि स्फुरिततरूणादित्यकिरण-
 श्रियों मूलद्रव्यं तव चरणमद्रीन्द्रतनये
सुरेन्द्राशामापूरयति यदसौ ध्वान्तमखिलं
 धुनीते दिग्भागानपि च महसा पाटलयते ॥ ६३ ॥
महाभाष्यव्याख्यापटुशयनमारोपयति वा..
 स्मरव्यापारेर्ष्योपिशुननिटिलं कारयति वा ।
द्विरेफाणामध्यासयति सततं वा निवसतिं
 प्रणाम्रान्कामाक्ष्याः पदनलिनमाहात्म्यगरिमा ॥ ६४ ॥
विवेकाम्भःस्रोतःस्नपनपरिपाटीशिशिरिते
 समीभूते. शास्त्रस्मरणहलसंकर्षणवशात् ।
सतां चेतःक्षेत्रे वपति तव कामाक्षि चरणो
 महासंवित्सस्यप्रकरवरबीजं गिरिसुते ॥ ६५ ॥
दधानो मन्दारस्तवकपरिपार्टी नखरुचा
 बहन्दीप्तां शोणाङ्गुलिपटलचाम्पेयकलिकाम् ।
अशोकोल्लास नः प्रचुरयतु कामाक्षि चरणो
 विकासी वासन्तः सम[१]य इव ते शर्वदयिते ॥ ६६ ॥
नखांशुप्राचुर्यप्रसृमरम[२]रालीधवलितः ।
 स्फुरन्मञ्जीरोद्यन्मरकतसह शैव[३]लयुतः ।


  1. विष्णुशिवनारूपान्करोतीति भावः
  2. 'मरालालिघवलः इति क-ख पाठ:,
  3. शिवललघुः' इति ग-पाठः