पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८
काव्यमाका ।

स्वादं स्वादमुदीतकौतुकरसं नेत्रत्रयी शांकरी
 श्रीकामाक्षि निरन्तरं परिणमत्यानन्दवीचीमयी ॥ १७ ॥
आलोके तव पञ्चसायकरिपोरुद्दामकौतूहल-
 प्रेडखन्मारूतघट्टनप्रचलितादानन्ददुग्धाम्बुधेः ।
काचिद्धीचिरुदञ्चति प्रतिनवा संवित्प्ररोहात्मिका
 तां कामाक्षिं कवीश्वराः स्मितमिति व्याकुर्वते सर्वदा ॥ ९८॥
सूक्तिः शीलयते किमद्रितनये मन्दस्मितात्ते मुहु-
 र्माधुर्यागमसंप्रदायमथवा सूक्तेस्तु मन्दस्मितम् ।
इत्थं कामपि गाहते मम मनः संदेहमार्गभ्रमीं
 श्रीकामाक्षि न पारमार्थ्यसरणिस्फूर्तौ निधत्ते पदम् ॥ ९९ ॥
क्रीडालोलकृपासरोरुहमुखीसौघाङ्गणेभ्यः कवि-
 श्रेणीवाक्परिपाटिकामृतझरी सूतीगृहेभ्यः शिवे
निर्वाणाङ्कुरसार्वभौमपदवीसिंहासनेभ्यस्तव
 श्रीकामाक्षि मनोज्ञमन्दहसितज्योतिष्कणेभ्यो नमः ॥ १०० ॥

इति श्रीमूककविसार्वभौम कृतौ पञ्जशत्यां मन्दसितशतकं द्वितीयम् ।


पादारविन्दशतकम्

महिम्नः पन्थानं म[१]दनपरिपन्थिप्रायिनि
 प्रभुर्निणेतुं ते भवति यतमानोऽपि कतमः
तथापि श्रीकाञ्चीविह्वतिरसिके कोऽपि मनसो
 विपाकस्त्वत्पादस्तुतिविधिषु ज[२]ल्पाकयति माम् ॥ १ ॥
}}


  1. हे कामारिदायिते
  2. ल्पाकयति मुखरीकरोतीत्यर्थ: