पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७
पञ्चशती।

दौर्गत्याप्रसरास्तमःपटालिकासाधर्म्यमाबिम्नते
 किं किं कैरवसाह[१]चर्यपदवीरीत्यां न धत्ते पदम् ॥ १२ ॥
मन्दारादिषु मन्मथारिमहिषि प्राकाश्यरीतिं निजां
 कादाचित्कत्तया विशङ्कय बहुशो वैशद्यमुद्रागुणः
श्रीकामाक्षि तदीयसंगमकलामन्दीभवत्कौतुकः
 सातत्येन तव स्मिते वितनुते स्वैरासनावासनाम् ॥ ९३ ॥
इन्धाने भवचीतिहोत्रनिवहे कर्मौघचण्डानिल-
 प्रौढिम्ना बहुलीकृते निपतितं संतापचिन्ताकुलम् ।
मातर्मां परिषिञ्च किंंचिदमलैः पीयूषवर्षैरिव
 श्रीकामाक्षि तव स्मितद्युतिकणैः शैशि[२]र्यलीलाकरैः ॥ ९४॥
भाषायाः [३]रसनाग्रखेलनजुषः शृङ्गारमुद्रासखीं
 लीलाजातरतेः सुखेन नियमस्नानाय मेनात्मजे
श्रीकामाक्षि सुधामयीन शिशिरा स्रोतस्विनी तावकी
 गाढानन्दतरङ्गिता विजयते हासप्रभाचातुरी ॥ ९५ ॥
संतापं विरलीकरोतु सकलं कामाक्षि मच्चेतना
 मज्जन्ती मधुरस्मितामरधुनीकल्लोलजालेषु ते ।
नैरन्तर्यमुपेत्य मन्मथ[४]मरूल्लोलेषु येषु स्फुटं
 प्रेमेन्दुः प्रतिविम्बितो वितनुते कौतूहलं धूर्जटेः ॥ ९६ ॥
चेतःक्षीरपयोधिमन्थनचलद्रागाख्यमन्थाचल-
 क्षोभे[५]व्यापृतिसंभवां जननि ते मन्दस्मितश्रीसुधाम् ।


  1. "हासचर्यपदवी इति ग-पाठः
  2. 'देशीयलीलाकणः' इति गग-पाठः
  3. भरसनानलेखन' इति ग-पाठः
  4. मरुलीलेषुः इदि क-ख-पाठः
  5. क्षोभारप्रतिसंभवा इति क- ख-पाठ: