पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७
पञ्चशती

कामाक्षि प्रभाविधमनिषिः कंदर्पदर्पघ्रसू-
 र्मुग्धस्ते मृदुहास एव गिरिजे मुष्णातु मे किल्विषम् ।
यं द्रष्टुं विहिते करग्रह उभे शंभुस्रपामीलितः
 स्मेरं कारयति स्म ताण्डवविनोदानन्दिना तण्डुना ॥ ३८॥
क्षुण्णं केनचिदेव धीरमनसा कुत्रापि मानाजनैः
 कर्मप्रन्थिनियञ्चित्तौरसुगमं कामाक्षि सामान्यतः ।
मुग्धैर्द्रष्टुमशक्यमेव मनसा मूढस्य मे चक्षुषो
 मार्ग दर्शयतु प्रदीप इव ते मन्दस्मितश्रीरियम् ॥ ३९॥
ज्योत्स्नाकान्तिभिरेव निर्मलक्षत्तरं नैशाकरं मण्डलं
 हंसैरेय शरद्विकासलमये व्यायोचमम्भोरूहम् ।
स्वच्छरेव विकास गणैः कामाक्षि विस्व[१] दिवः
 पुण्यैरेव मृदुस्मितैस्तव मुखं पुष्णाति सोमाभरम् ॥ ४० ॥
मानग्रन्थिविर्धुतुदेन रभसादास्याद्यमाने नव-
 प्रेमाडम्बरपूर्णिमाहिमकरे कामाक्षि ते तत्क्षणम् ।
आलोक्य स्मितचन्द्रिकां मुहुर्रिमामुन्मीलनं जग्मुषी
 चेतः शीलयते चकोरचरितं चन्द्रार्धचूडामणेः ॥ ४१ ॥
कामाक्षि स्मितमञ्जरी तव भजे यस्यास्त्विषामङ्कुस-
 नापीनस्तनपानलालसलका निशङ्कमङ्केशयः
ऊर्ध्वं वीक्ष्य विकर्षति प्रसृमरस्रनुद्दासया शुण्डया
 सूनुस्ते विसशङ्कयाशु कुहना दन्तावलग्रामणीः ॥ ४२ ॥
गाढाश्लेषविमर्दसनमवशादुद्दानमुक्त्तागण-
 प्रालम्बे कुचकुम्भयोर्विगलिते दक्षद्विषौ वक्षसि


  1. तण्डः शिवस्य कश्चिद्वणः