पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ श्रीः ॥

काव्यमाला

नाम

नानाविधप्राचीनकाव्यनाटकचम्पूभाणप्रहसनछन्दोलंकारादिसाहित्यग्रन्थानां संग्रहः ।


पञ्चमोः गुच्छक


जयपुरमहाराजाश्रितेन पण्डितव्रजलालसूनुना पण्डितदुर्गाप्रसादेन, मुम्बापुरवासिता परनोपाहपाण्डुरङ्गात्मजकाशिनाथशर्मणा,च संशोधितः ।


द्वितीयावृति।


स च

मुम्बय्यां

पाण्डुरङ्ग जावजी इत्येतैः,

स्वीये निर्णयसागराख्यमुद्रणयन्त्रालये मुद्रयित्वा प्राकाश्यं नीतः ।


शाकः १८५८, ख्रिताब्दः १९३७,


मूल्य्ं 1.रूप्य्यकः ।