पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५
पञ्चशती


बिभ्राणां शरदभ्रविन्नमदशां विद्योतमानाष्यसौं
 कामाक्षि सितमञ्जरी किरति ते कारुण्यधारारसम्
आश्चर्यं शिशिरीकरोति जगतीमालोक्य चैनामही
 कामं खेलति नीलकण्ठहृदयं कौतूहलान्दोलितम् ॥ २७ ॥
पेङ्खत्प्रौढकटाक्षकुञ्जकुहरेष्वत्यच्छगुच्छायितं
 वक्रेन्दुच्छविसिन्धुवीचिनिचये फेनप्रतानायितम् ।
नैरन्तर्यविजम्भितस्तनतटे नैचोलपट्टायितं
 कल्माषं कवलीकरोतु मम ते कामाक्षि मन्दस्मितम् ॥ २८ ॥
पीयूषं तव मन्थरस्मितमिति व्यर्थैव सापि प्रथा
 कामाक्षि ध्रुवमीदृशं यदि भवेदेतत्कथं वा शिवे ।
मन्दारस्य कथालवं न सहते मन्थाति मन्दाकिनी
 मिन्दुं निन्दति कीर्तिते च कलशीपा[१]थोधिमीर्ष्यायते ॥ २९ ॥
विश्वेषां नयनोत्सवं वितनुतां विद्योततां चन्द्रमा
 विख्यातो मदनान्तकेन मुकुटीमध्येन संमान्यताम्
आः किं जातमनेन हाससुषमामालोक्य कामाक्षि ते
 कालङ्कीमवलम्बते खलु दशां कल्माषहीनोऽप्यसौ ॥ ३० ॥
चेतः शीतलयन्तु नः पशुपतेरानन्दजीवातको
 नम्राणां नयनाध्वसीमसु चरच्चन्द्रातपोपक्रमाः
संसारख्यसरोरुहाकरख[२]लीकारे तुषारोत्करा:
 कामाक्षि स्मरकीर्तिबीजनिकरास्त्वन्मन्दहासाङ्कुराः ॥ ३१ ॥
कमौघाख्यतमःकचाकचिकरान्कामाक्षि संचिन्तये
 त्वन्मन्दस्मितरोचिषां त्रिभुवनक्षेमकरानङ्कुरान् ।


  1. "ईर्षायति' इति ग'-पाठः
  2. खिलीकारे' इति -पाठ,