पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
षञ्चशती ।


वाक्पीयूषकणा इव त्रिपथगा पर्यायभेदा इव
 भ्राजन्ते तव मन्दहासकिरणाः काञ्चीपुरीनायिके ॥ १५॥
वक्षोजे धनसारपत्ररचनाभङ्गीसपलायिता
 कर्णे बन्धुरदन्तपत्रकुहना व्यापारमुद्रायिता ।
ओष्ठश्रीनिकुरुम्बपल्लवपुटे प्रेङ्क्ष्त्सूनायिता
 कामाक्षि स्फुरता मदीयहृदये त्वन्मन्दहासप्रभा ॥ १६ ॥
येषां बिन्दुरिवोपरि प्रचलितो नासाप्रमुक्तामणि-
 र्येषां दीन इवाधिकण्ठमयते हारः करालम्बनम्
येषां बन्धुरिवोष्ठयोररुणिमा धत्ते स्वयं रञ्जनं
 कामाक्ष्याः अभवन्तु ते मम शिवोल्लासाय हासाङ्कुराः ॥ १७ ॥
या जाड्याम्बुनिधि क्षिणोति भजता वैरागते कैरवै-
 र्नित्यं या नियमेन या च यतते कर्तुं त्रिनेत्रोत्सवम् ।
बिम्बं चान्द्रमसं च वञ्चयति या गर्वेण सा तादृशी
 कामाक्षि सितमञ्जरी तव कथं ज्योत्स्नात्यसौ कीर्त्यते ॥ १८ ॥
आरूढा रभसात्पुरः पुररिपोराश्लेषणोपक्कमे
 या ते मातरुपैति दिव्यतटिनीशङ्काकरी तत्क्षणम्
ओष्ठं बेपयति भ्रूवौ कुटिलयत्यानम्रयत्याननं
 तां वन्दे मृदुहासपूरसुषमामेकाम्रनाथप्रिये ॥ १९ ॥
वक्रेन्दोस्तव चन्द्रिका स्थितरुचिर्वल्गु स्फुरन्ती सतां
 स्याच्चेद्युतमिदं चकोरमनसां कामांक्षि कौतूहलम्
एतच्चित्रमहर्निशं यदधिकामेकां सदा गाहते
 बिम्बोष्ठद्युमणिप्रभास्वपि च यद्हिभोकमालम्बते ॥ २० ॥