पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२
काव्यमाला

स्वाभाव्यादधराक्षितापि[१]नमतामुच्चैर्दिशन्ती गतिं
 कामाक्षि स्फुटमन्तरा स्फुरतु नस्त्वन्सन्दहासप्रभा ॥ १० ॥
वक्रश्रीसरसीजले तद्दलितभ्रूवल्लिकल्लोलिते
 कालिम्ना दधतीं कटाक्षजनुषा माधुवतीं व्यापृतिम्
निर्निद्रामलपुण्डरीककु[२] हनापाण्डित्यमाबिभ्रती
 कामाक्ष्याः स्मितचातुरी ममें मनःकातर्थमुन्मूलयेत् ॥ ११ ॥
नित्यं बाधितबन्धुजीवनधरं मैत्रीनुषं पल्लवैः[३]
 शुद्धस्य द्वि[४] तमण्डलस्य च तिरस्कर्तारमप्याश्रिता
या वैमल्यवती सदैव नमतां चेतः पुनीतेतरां
 कामाक्ष्या हदय[५] प्रसादयतु मे सा मन्दहासप्रभा ॥ १२ ॥
द्रुह्यन्ती तमसे मुहुः कुमुदिनीसाहाय्यमाबिभ्रतीं
 यान्ता चन्द्रकिशोरशेखरवपुःसौघाङ्गणे प्रेङ्क्षणम्
ज्ञानाम्भोनिधिवीचिकां सुमनसाां कुलवा कुर्वती
 कामा स्मितकौमुदी हरतु मे संसारपोदयम् ॥ १३ ॥
काश्मीरद्रवधानुकर्दमरुचा कल्मायता बिभ्रती
 हंसीबिदिव कुर्वती परिचितिं हारीकृतैर्मौक्तिकैः
वक्षोजन्मतुषारशैलकटके संचारमातन्वती
 माया मृदुलस्मितद्युतिमयी भागीरथी भासते ॥ १४ ॥
कम्बोवंशपरम्परा हैव, कृपासंतानवल्लीभुवः
 सफलतबका इन्च असारा अली सादर इव ।


  1. कुईन दम्मचर्या
  2. नन्धूनां जींवः (पेक्षे) बन्धुजीवो बन्धुकापरपर्यायो
    रक्त्त्पुष्पविशैयः
  3. षिर्टः (पेक्षे)किसर्लयैः
  4. बातणसमूठऋगम्यः
  5. दीमकदर्म इति ग्र-पाठः