पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६
काव्यमाला।

प्रेमाम्बुराशिसततस्नपितानि चित्रं
 कामाक्षि तावककटाक्षनिरीक्षणानि
संधुक्षयन्ति मुहुरिन्धनराशिरीत्या
 मारद्रुहो मनसि [१]मन्मथचित्रभानुम् ॥ ७८ ॥
कालाञ्जनप्रतिभटं कमनीयकान्त्या
 कंदर्पतन्त्रकलया कलितानुभावम् ।
काञ्चीविहाररसिके कलुषार्तिचोरं
 कल्लोलयस्व मयि ते करुणाकटाक्षम् ॥ ७९ ॥
क्रन्तेन मन्मथमदेन विमोद्यमान-
 स्वान्तेन [२]चूततरुमूलगतस्य पुंसः ।
कान्तेन किंचिदवलोकय लोचनस्य
 प्रान्तेन मां जननि काञ्चिपुरीविभूषे ॥ ८० ॥
कामाक्षि केऽपि सुजनास्त्वदपाङ्गसङ्गे
 कण्ठेन कन्दलितकालिमसंप्रदायाः
उत्तंसकल्पितचकोरकुटुम्बपोषा
 [३]क्तंदिवप्रसवभूनयना [४]भवन्ति ॥ ८१ ॥
नीलोत्पलप्रसवकान्तिनिदर्शनेन
 कारुण्यविभ्रमजुषा तव वीक्षणेन ।
कामाक्षि कर्मजलधेः [५]कलशीसुतेन
 पाशत्रयाद्वयममी परिमोचनीयाः ॥ ८२ ॥
अत्यन्तचञ्चलमकृत्रिममञ्जनं किं
 झंकारभङ्गिरहिता किमु भृङ्गमाला ।


  1. कामाग्निम्
  2. एकाभ्रवाधरय
  3. सूर्यचन्द्रनेत्रा:
  4. शिवत्वं यान्तीत्यर्थ:
  5. अगस्त्येन