पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५
पञ्चशती।


दुष्कर्मकञ्चुकिकुलं कवलीकरोतु
 व्यामिश्रमेचकरुचिस्त्वदपाङ्गकेकी ॥ ७२: ॥
कामाक्षि मन्मथरिपोरवलोकनेषु
 कान्तं पयोजमिव तावकमक्षिपातम् ।
प्रेमागमो दिवसवद्विकचीकरोति
 लज्जाभरो रजनिचवन्मुकुलीकरोति ॥ ७३ ॥
मूको विरिञ्चति परं पुरुषः कुरूपः
 कंदर्पति त्रिदशराजति किंपचानः ।
कामाक्षि केवलमुपक्रमकाल एव
 ली[१]लातरङ्गितकटाक्षरुचः क्षणं ते ॥ ७४ ॥
नीलालका मधुकरन्ति मनोज्ञनासा-
 मुक्तारुचः प्रकटरूदचिसाङ्कुरन्ति
कारुण्यमम्ब मकरन्दति कामकोटि-
 र्मन्ये ततः कमलमेव विलोकनं ते ॥ ७५ ॥
आकाशयमाणफलदानविचक्षणायाः
 कामाक्षि तावककटाक्षककामधेनोः ।
संपर्क एव कथमम्ब विमुक्तपाश-
 बन्धाः स्फुटं तनुभृतः पशुतां त्यजन्ति ॥ ७६ ॥
संसारधर्मपरितापजुषां नराणां
 कामाक्षि शीतलतराणि तवेक्षितानि ।
चन्द्रातपन्ति घनचन्दनकर्दमन्ति.
 मुक्तागुणन्ति हिमवारिनिषेचनन्ति ॥ ७७ ॥


  1. 'विलोचन' इति क-ग-घ-पाठः